________________
Achana
S
agen Gyarmande
द्वादशः समें।
भीमसेनचरित्र। ॥६६॥
| ॥ ८३ ॥ प्रासादस्याऽन्तिके तस्य, वनमासीद् द्रुमण्डितम् । तदीयां रम्यतां द्रष्टुं, जग्मतुस्तौ मनीषिणौ ।। ८४ ॥ विलोक्य
पादपं तत्र, फलश्रेणिविभूषितम् । जग्ध्वा फलानि तस्योभी, कपित्वं प्रापतुः चणात् ॥८॥ तमेव द्रुममारुह्य, दीनाऽऽस्यौ रुदतः स्म तौ । कपिरूपधरौ शीत-पीडया पीडितो भृशम् ॥ ८६ ॥ तावन्मदनवेगोऽपि, सभार्योनिजमन्दिरम् । क्रीडितुमागमत्तत्र, कपियुग्मं ददर्श तत् ॥ ८७ ॥ उपकारकरावेतो, ममेति निधिकाय सः । कर्तव्योपकृतिः काचि-न्मयेदानीं तयोरपि ।। ८८ ॥ विदित्वेत्यन्तिकस्थस्य, द्रुमस्यैकस्य खेचरः । पुष्पमादाय कीशाभ्यां, घ्रापयामास सत्त्वरम् ।। ८९ ॥ स्वस्वरूपं ततः प्राप्य, नृपमन्त्रीश्वरौ नतौ । पाचख्यतुनिजं वृत्त, विद्याधरपतेः पुरः ॥३०॥ सोऽपि तौ प्रार्थयामास, निजधाम निनीषया । मामकीनं धराधीश ? गृहमेत्य कृतार्थय ॥६१॥ तदानीं सचिवः प्रोचे, पुत्रचिन्ताऽस्ति भूपतेः । खेचरेण नृपायैको-मन्त्रोऽदायि सुतप्रदः ॥९२ ॥ आराधनविधि तस्य, कथयत्यवनीश्वरम् । तावत्तत्रागमद्दष्टो-व्यन्तरः सोऽधमक्रियः ।।९३॥ उत्पाख्य तौ नृपामात्यौ, ब्रजतस्तस्य पृष्ठतः । खेचरोधावितः सद्यः, स्वोपकारिगुणान् स्मरन् ॥१४॥ निगृह्य व्यन्तरं तस्मा-न्नृपामात्यो व्यमोचयत् । विद्याधरस्ततस्तेन, व्यन्तरेणाऽम्यवन्धत ॥ ९५ ॥ अद्यारभ्य धराधीशं, कुदृष्ट्या न नमश्चर द्रक्ष्यामीति प्रतिज्ञाय, स्वस्थानं व्यन्तरोऽगमत् ॥९६ ॥ ततस्तौ खेचराधीशो-वाराणस्यन्तिकस्थिते । रम्योद्याने मुमोचाऽऽशु, नन्दनप्रमितप्रभे ॥१७॥ तत्र स्थितं मुनिं दृष्ट्वा, नृपामात्यो प्रणेमतुः। धर्मलाभाशिर्ष दवा, मुनीन्द्रो देशनां ददौ ॥९८ ।। परस्त्रीसेवनत्याग, गृहीत्वा गुरुसन्निधौ । सचिवेन समं भूपः, प्राविशत्कालिकाऽऽलयम् ।। ६६ ॥ विधिवत्सचिवं स्वीय, विधायोत्तरसाधकम् । कृताऽष्टमतपाभूपो-मन्त्राराधनमातनोत् ।। १०० ।। तृतीये वासरेऽनेके, निशी
| ॥६६॥
For
And Persone
l