________________
Shri Mahavir Jain Aradhana Kendra
+++++19+++
www.kobatirth.org
प्रणम्याऽवक्, साञ्जलिः स नभश्वरः ॥ ६६ ॥ वीरकोटीरभूपाल १ रचतोमत्प्रियाममूम् । तवानृण्यं न यास्यामि, कोटजन्मशतैरपि ॥ ६७ ॥ स्तुवन्नित्थं नृपाऽमात्यौ, निनाय स्वनिकेतनम् । विद्याधरः स सत्प्रीत्या चकाराऽऽतिथ्य सत्क्रियाम् ॥ ६८ ॥ भृशं तुष्टः स भूपाय, चतस्रोगुटिका ददौ । स्वाऽन्तिके रक्षिता राज-नेकाऽगाधाऽम्बुतारिणी ॥ ६९ ॥ द्वितीया शत्रु संहर्त्री, तृतीया व्रणरोहिणी । संजीविनी तुरीयेत्थं तत्प्रभावोनिवेदितः ॥ ७० ॥ निजविद्याधरं प्रेष्य, तदीयं कुशलं स च । ज्ञाप यामास तद्राज्ये, तत्कुटुम्बस्य शान्तये ।। ७१ ।। सामात्योनृपतिर्यात्रां, विधाय विविधार्थदाम् । षण्मास्यन्ते निजं स्थानमागमिष्यति मोदतः ॥ ७२ ॥ इतः स मान्त्रिकोमृत्वा व्यन्तरः समजायत । पूर्ववैरं विचिन्त्याऽथ, ताभ्यां चुक्रोध सच्चरम् || ७३ || विद्याधरेन्द्रहर्म्यस्यो- परिभूम्यां सुनिद्रितौ । नृपाऽमात्यौ स संज, निशीथे व्यन्तराऽधमः ॥ ७४ ॥ प्राचिपत्ती समुद्राऽन्तः, स रुष्टः क्रूरकर्मभाक् । वैरिणः किं न कुर्वन्ति, परदुःखविधायिनः ॥ ७५॥ जिनेन्द्रध्यानमातन्व-नृपतिः सप्रधाकः । गुटिकायाः प्रभावेण समुद्रतटमासदत् ॥ ७६ ॥ चणं विश्रम्य तत्रैव, समीपस्थं वनं ययौ । स्वादुफलानि जग्ध्वा स- चम्पकद्रुममाश्रितः ।। ७७ ।। सामात्यो नृपतिस्तत्र, गाढनिद्रावशं गतः । तदैत्य व्यन्तरः सैव तावुत्पाट्य पलायितः ॥ ७८ ॥ चिचेप तौ महाकूपे, पूर्ववैरमनुस्मरन् । सोऽघमोरोषमापन्नो - दुराचारपरायणः ॥ ७६ ॥ पुण्यात्मा नृपतिस्तत्र, पतस्तद्भीत्तिकोटरम् । अवाप्य निजपादेन, तद्भीति निजघान च ॥ ८० ॥ तद्भीतौ द्वारमेकञ्च प्रादुर्भूतमभूत्तदा । सचिवेन समं भूप - स्तत्प्रविश्य पुरोऽव्रजत् ॥ ८१ ॥ कियद्दूरं गते तस्मिन्नेकोद्यानः समागतः । तस्य मध्यप्रदेशे च प्रासादो दीव्यकान्तिभा ।। ८२ ।। अनेक बालिका यस्मिन् गायन्तिस्माऽतिसुन्दरम् । सचिवेन समं भूप - स्तत्राऽगात्कौतुकप्रियः
For Private And Personal Use Only
COK++**+++++******+***++++**++++
Acharya Shri Kassagarsuri Gyanmandir