________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
नृपस्य,
॥ ८८ ॥
***********-4:03-04
www.kobatirth.org
ज्ञाततच्चौर्यवृत्तान्तः, श्रेष्ठी तं निरसारयत् । स्वकीयहट्टतो धूर्त, दुष्टं को विश्वसेन्नरः ॥४०॥ तस्मात्पलाय्य स क्षुब्धः, पर्यटन् जीविकाकृते । मद्देभ्येश्वरदत्तेन, किंकरत्वेन रचितः ॥ ४१ ॥ अथाऽन्यदा भीमसेनो - लोभाऽऽकृष्टस्त्वरान्वितः । नावमारुह्य जलधौ, तेनेभ्येन सहाऽव्रजत् ॥ ४२ ॥ कियन्मार्ग समुल्लङ्घय, प्रचलन्वेगतः प्लवः । प्रवालाङ्कुरकोटीभि र्निशायां स्खलितोऽभवत् ॥ ४३ ॥ नाविकैर्बहुधायत्ने, विहितेऽपि मुहुर्मुहुः । तद्यानं तदवस्थान, - मभवद्वल्लिवेष्टितम् ॥ ४४ ॥ कियत्यपि गते काले, चीणाऽनजलसाधनः । महेभ्यः स व्यथापन्नः, प्राणांस्त्यक्तुं समुद्यतः ॥ ४४ ॥ चत्वारि शरणान्यादा- बुचार्य स्थानकानि च । अष्टादश परित्यज्य, जीवान्सर्वांस्ततः क्रमात् ॥ ४६ ॥ चमयित्वा त्रिधा जीवा-न्मिथ्यादुष्कृतमुच्चरन् । श्रेष्ठी स्मृतनमस्कारो - यावद् झम्पामदाञ्जले ॥ ४७ ॥ तावत्किंशुकबच्चञ्चु स्तमालवर्णसन्निभः । शुकः कश्चित्समेत्याशु, निजगाद मनुष्यवाक् ||४८ || महेभ्य ? बालमरणं, मा कुरुष्व विदांवर १। सर्वेषां जीवनोपायं शृणु त्वं सावधानतः ॥ ४९ ॥ स्निग्धकान्ति विहङ्गं मां, मा विजानीहि केवलम् । अधिष्ठाताऽस्य शैलस्य, त्रिदशोऽस्मि नरोत्तम १ ॥ ५९ ॥ जीवितोपायमाख्यातुं, मर्त्तुश्च त्वां समुद्यतम् । निषेद्धमागतोऽत्राऽहं तस्मान्मद्वचनं शृणु ॥ ५१ ॥ दयालुः कोऽपि युष्माकं साहसिकश्च यो भवेत् । मरणाऽभिमुखीभूय, सिन्धुमध्यस्थितं गिरिम् ॥ ५२ ॥ गत्वा सोड्डापयेत्तत्र, स्थितान्भारण्डपचिणः । तेषां पचप्रवातेन, बोहित्थं ते चलिष्यति ॥ ५३ ॥ तथाविधे कृते यूयं, जीविष्यथ न संशयः । उपायेन हि यच्छक्यं, न तच्छक्यं पराक्रमैः ॥ ५४ ॥ निशम्यैवं शुकप्रोक्तं, व्यवहारी हितं वचः । नौकास्थिताञ्जनस्तत्र, गन्तुमपृच्छदादरात् ॥ ५५ ॥ मृत्योर्भयेन सर्वेऽपि तद्वचोनैव मेनिरे । तदा श्रेष्ठी घनं द्रव्यं दातुं स्वीकृतवान्सुधीः ॥ ५६ ॥ धनलोभसमाकृष्टो-भीम
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
CK++3+01++++******+++++
कथा |
॥ ८ ॥