________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
तैलकटाहेषु, चिपन्ति कांचनाऽधमाः॥१६५॥ केषाश्चिदेहतः छित्त्वा, मांसखण्डान्मुहुर्मुहुः । आकृष्य स्वादयन्तस्ते, मोदन्ते छुरिकादिभिः ॥१६६॥ कांश्चिच्चाऽग्निसमानासु, वालुकासु सुराऽधमाः। चालयन्ति स्वदुष्कर्म, स्मारयन्तः पदे पदे ॥१६७।। नेत्राएयुत्पाटयन्त्येते, केषाश्चित्कर्मदोषतः । उत्तप्तायसकैः स्तम्भैः, कांश्चिदाश्लेषयन्ति च ॥ १६॥ इत्यादिका महारौद्रावेदनाः सहजास्तथा । शीतोष्णवेदनास्तत्र, यासां दुःश्रवणं सदा ॥ १६९ ।। सप्तसु क्षेत्रजा पीडा, षष्ठी यावन्मिथ कृता । तिसृष्वाद्यासु विहिता, स्यात्पराधार्मिकैरपि ॥ १७० ॥ देवसेनः पुनर्नम्रः, पप्रच्छ केवलिप्रभुम् । तिर्यग्गतेः कियान् भेदः, मानवानाञ्च कथ्यताम् ॥ १७१ ॥ शृणुष्व नृपशार्दल, ? सावधानमनाः स्वयम् । तिर्यग्गतेः स्वरूपं मे, जिनराजप्ररूपितम् ॥ १७२ ॥ यथा-तिर्यग्योनिदिधा जीव-स्वसस्थावरभेदतः । बसा द्वित्रिचतुःपञ्च-करणाः स्युश्चतुर्विधाः ॥ १७३ ॥ स्पर्श साधारणेष्वेषु, नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं, चक्षुःश्रोत्रमिति क्रमात् ।। १७४॥ वर्षाणि द्वादशैवायु-निं द्वादश| योजनम् । विवृणोति प्रकर्षण, जीवो द्वीन्द्रियविग्रहः ॥ १७५ ॥ दिनान्येकोनपश्चाश-दायुस्त्र्यक्षे शरीरिणि । पादोनयोजन मानं, जिनाः प्राहुः प्रकर्षतः ॥ १७६ ॥ मायुर्योजनमानस्य, चतुरक्षस्य देहिनः । षण्मासप्रमितं प्रोक्तं, जिनैः केवललोचनैः ॥ १७७ ॥ सहस्रमेकमुत्सेधो,-योजनानां प्रकीर्तितः । पूर्वकोटिमितं चाऽऽयुः, पञ्चेन्द्रियशरीरिणाम् ॥ १७८ ।। पृथिवीमारुताऽप्तेजो-वनस्पतिविभेदतः। अद्वितीयेन्द्रियाः सर्वे, स्थावराः पञ्चकायिकाः ॥ १७९ ॥ द्वाविंशतिः सहस्राणि, वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्या-वृतीयेऽपि यथाक्रमम् ॥ १८० ॥ चतुर्थे त्रीण्यहान्येव, पञ्चमस्य प्रकर्षतः । पश्चेन्द्रियाऽधिकोत्सेध,-स्याऽन्दानामयुतं मतम् ॥ १८१॥ आर्तध्यानवशाजीवो-लन्धजन्मान जायते । शीतवर्षाऽऽतप
For Private And Personlige Only