________________
ShriMahavir JanArchanaKendra
Acharya Sh
Gyan
त्रयोदशः सर्गः।
भीमसेनचरित्रे।
॥ ७९ ॥
॥१५०॥ संतवद्भिसमप्यङ्गं, यन्मिलत्यापदे पुनः । दुःखाकरोति मच्चिनं, तेन वार्ताऽपि तादृशाम् ॥ १५१ ॥ वृत्ताकारतया मध्ये, चतुरस्रा बहिःस्थिताः । अधः चुरप्रसंस्थान-स्थिता नित्यतमोभृताः ॥१५२ ॥ सूर्यादिवर्जिताः पूतिवसामेदोऽस्रकर्दमैः । नित्यलिप्ततला चट्वि-समाना अतिकर्कशाः ॥१५३ ॥ अमेध्यादिकदुर्गन्धं, वहमाना निरन्तरम् ।। दुरसंचरतराऽध्वानः, प्रचण्डाऽऽयसगोक्षुरैः ॥१५४ ॥ मधुमासाऽऽसवाऽऽसक्त्याऽ-वगणय्य जिनागमम् । कौलादिदाम्भिकाऽचार्य-सपर्याऽकारि यत्त्वया ॥१५॥ तस्येदं भुज्यतां पकं, फलामेत्यसुराऽमराः । उत्कृत्योत्कृत्य तन्मांसं, तन्मुखे प्रक्षिपन्त्यमी ॥ १५६ ।। पाययन्ति च निस्विंशाः, प्रतप्तकललं मुहुः । प्रन्ति बघ्नन्ति मन्ति, कचैारयन्ति च ॥१५७॥ खण्डनं ताडनं तत्रो-कतनं यन्त्रपीडनम् । किं किं दुष्कर्मणः पाका-त्सइन्ते ते न दुःसहम् ॥ १५८॥ कर्चरीचक्रकुन्ताऽसि-त्रिशूलशक्तिमुद्गरैः । पट्टिऔरतिदुष्प्रेक्ष्या-दुर्गन्धा दूरसाः सदा ॥ १५९ ॥ घोरदुःखमयाः सन्ति, दुष्टध्वनिनिकेतनाः । दुःस्पर्शा नरकाऽऽवासाः, पीड्यन्ते यत्र नारकाः॥१६०॥ दुःखार्ताः सततोद्विग्ना-भीमा उत्वासना अपि । कालाः कालावभासाथ, भवं तेऽनुभवन्ति वै ॥ १६१ ॥ विचित्रवेदनास्तत्र, विचित्रकर्मजा इमाः। शलपातशिरश्छेद-करपत्रविदारणम् ॥ १६२ ॥ परमाधार्मिका यत्र, भयदाऽऽयुधपाणयः । काश्विविपन्ति शूलायां, कांश्चिच्च तीक्ष्णकण्टके ? चिताज्नौ कतमान् दीप्ते, दाम्ना बघ्नन्ति कांश्चन । केषाश्चिद्धस्तपादादि, मोटयन्त्यतिनिर्दया: ॥१६३ ।। केषाश्चिन्मस्तकच्छेद, कुर्वन्ति मत्तबुद्धयः । प्रतिरोषतया केषा-मुदरं दारयन्ति च ॥ १६४ ॥ कांश्चिञ्जीवान्महाकुंभी-पाकेषु पाचयन्ति च । तप्त
१ पारदवत्.
॥७९॥
For Private And Personlige Only