________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
ष्विव ।। १६8 ।। स्वादुमद्यानि मद्याना-ददुः सद्योऽपि याचिताः। भाजनादीनिभृङ्गाश्च-तद्भाण्डागारिका इव ॥ २०॥ तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उद्योतमसमं दीप-शिखा ज्योतिषिका अपि ॥ २०१ ॥ विचित्राणि सुचित्राङ्गामान्यानि समढौकयन् । सूदा इव चित्ररसा-भोज्यानि विविधानि तु ॥ २०२ ॥ यथेच्छमर्पयामासु-मण्यङ्गा भूषणानि तु | गेहाकाराः सुगेहानि, गन्धर्वपुरवत् चणात् ॥ २०३ ॥ अभग्नेच्छमभग्नास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ २०४ तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सुधामाधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥२०॥ प्रतिक्रामत्यरे तत्र, त्वायुः संहननादिकम् । कन्पद्रुमप्रभावश्च, न्यूनं न्यूनं शनैः शनैः ॥२०६॥ द्वितीयेत्वरके माः , पन्यद्वितयजीविनः। गव्यतिद्वितयोच्छाया-स्तृतीयदिनभोजिनः ।। २०७॥ किश्चिन्न्यूनप्रभावाश्च, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतोहीना-आपोभूशर्करा अपि ॥ २०८ ॥ अस्मिन्बयरके काला-त्पूर्वाधक इवाऽखिलम् । न्यून न्यूनतरं स्थौल्य, स्तम्बेरमकरे यथा ॥ २०६ ।। भरके तु तृतीयेऽस्मि-कपल्यायुषोनराः । एकगब्यूतिकोच्छाया-द्वितीयदिनभोजिनः ॥ २१० । अस्मिन्नप्यर्के प्राग्वत्, क्रामति न्यूनमेव हि । वपुरायु माधुर्य-कल्पद्रुमहिमाऽपिच ।। २११ ॥ पूर्वप्रमावरहित चतुर्थेत्वरके नराः। पूर्वकोट्यायुषः पञ्च-धनुः शतसमुच्छ्रयाः ॥ २१२ ॥ पञ्चमे तु वर्षशताऽऽ-युषः सप्तकरोच्छयाँ पठे पुनः षोडशाब्दा-ऽऽयुषो हस्तसमुच्छ्रयाः ॥ २१३ ॥ चेत्रजातिकुलकर्म-शिल्पभाषाविभेदतः। आयोश्चपडियाः प्रोक्ताः, केवलज्ञानिभिः शुभाः ॥ २१४ ॥ स्वभावमार्दवत्वेन, स्वल्पाअंभपरिग्रहाः । भवन्त्यत्रनराः पुण्य-पापाऽऽप्तिप्रचयक्रमाः ।। २१५ ।। नारीगर्भेऽतिबीभत्से, कफाऽऽमाऽमृङलाऽऽविले । कुम्भीपाकाधिकाऽसाते, जायते कृमि
For Private And Personlige Only