________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
त्रयोदशः सर्गः।
भीमसेनचरित्रे।
८१॥
| वन्नरः ॥ २१६ ॥ देवसेनः पुनः प्रोचे, स्वरूपं कथय प्रभो ? । स्वर्गीकसां तदीयाना, विमानानाञ्च सम्पदाम् ।। २१७ ॥
गुरु प्राह पुनर्भूप!, देवानां सम्पदादिकम् । सावधानतया मचा, शृणुष्व कथयिष्यतः ॥२१८।। भावनव्यन्तरज्योति-वैमानिकविभेदतः। देवाचतुर्विधाः प्रोक्ता-नामकर्मविभेदतः ॥ २१६ ।। दशधा भावना देवा-अष्टधा व्यन्तराः स्मृताः । ज्योतिष्काः पञ्चधा ज्ञेयाः, सर्वेवैमानिका द्विधा ।। २२०॥ नागाऽसुरसुवर्णाऽग्नि-दिग्वातस्तनितोदधिः । द्वीपविद्युत्कुमाराख्या-दशधा भावनाः स्मृताः ।। २२१ ॥ तत्राऽसुरकुमाराणा-मुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणा-मप्युदन्वत्परायुषाम् ।। २२२ ।। दशसप्तधनुर्माना-व्यन्तराः किंनरादयः। शिष्टास्तेऽष्टविधा येषा-मायुः पन्योपमंपरम् ।।२२३॥ ज्योतिष्का पञ्चधा प्रोक्ताः, सूर्यचन्द्रादिभेदतः। येषामायुःप्रमाणं च, व्यन्तराणामिवाऽधिकम् ॥ २२४ ॥ वर्षाणामयुतं भौम-भावनानामिहाऽवमम् । पल्यस्यैवाऽष्टमोभागो-ज्योतिषामायुरीरितम् ॥२२॥ वैमानिका द्विधा कल्प-संभूताऽततिभेदतः। कन्पजास्तेऽच्युतादा-कल्पातीतास्ततः परे ।। २२६ ।। तेषु सौधर्म ईशाना, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लांतक: शुक्रसंज्ञकः ॥ २२७ ।। सहस्राराऽऽनतप्राण-ताऽऽरणा अच्युतोऽपि च । कन्या इति द्वादशाऽमी, नवौवेयका इमे ॥२२८॥ आदी सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ २२९ ।। विजयं वैजयन्तं च, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धिकम् ॥ २३० ।। इदानीं तेषु देवाना-मायुर्मानश्चकथ्यते । हस्ताः
(१) किंनराः किंपुरुषाश्च, गन्धर्वाश्च महोरगाः । यक्षराक्षसभूताश्च, पिशाचा व्यन्तराः स्मृताः ॥१॥ (२) सूर्याचन्द्रमसौ चैव, प्रहनक्षत्रतारकाः । ज्योतिष्काः पञ्चधा द्वेधा, ते चलाऽचलभेदतः ॥ २॥
||॥८
॥
For Private And Personlige Only