________________
Achana
agarson Gyarmande
दशमः सर्गः।
श्री मीमसेनचरित्रे। ॥५२॥
मुग्धा, स्थिताकम्पित भूधना ॥६॥ युध्यमानावुभौ तत्र, पञ्चत्वं प्रापतुश्चिरम् । दैवे विरुद्धता याते, स्वार्थसिद्धिर्हि दुर्लभा ॥६९॥ पत्यौ दिवं गते विद्वन् ? निर्नाधाऽस्म्यधुनाऽवला । शून्यारण्ये भवांखाता, दीनाया मम साम्प्रतम् ॥७०॥ पाणिग्रहणमात्रेस चित्रवेगोऽभवन्मम । भर्चा भूमिपते । भूरि-दुःखादुद्धर चाऽधुना ॥ ७१ ॥ गृहाण मां कृपां कृत्वा, पत्नित्वेन विशांपते । त्वां जानामि पतिं नूनं, त्वद्गुणाऽऽकृष्टमानसा ॥ ७२ ॥ हावभावाननेकांच, दर्शयन्ती रतिप्रदान् । भीमसेनं कुमारी सा, लोभयामास निश्चलम् ।। ७३ ॥ तथापि भीमसेनस्त-प्रार्थनां व्यतनोवृथा । मेरुं चालयितुं शक्का-भवेतिक मारुताssवलिः ॥ ७४ ॥ ततोभीमोऽवदद्वाले, भगिनी मम साम्प्रतम् । विषादो नैव कर्त्तव्य-स्त्वया धर्मविया मनाक् ।। ७५ ॥ प्रमदानां परोधर्मः, शीलसंरक्षणं भुवि । धर्म एव सदा सेव्यो-धर्मात्सर्व सुखं भवेत् ॥ ७६ ।। परस्त्रीगमनं पुंसां, महादुःखाय जायते । अतोमदग्रे नो वाच्यं, त्वयैतद्वचनं स्वसः ॥ ७७॥ धर्मस्वसारं त्वां जाने, शीलरक्षणतत्परः । ब्रह्मचर्यव्रतं लोके, शस्यते मुनिपुङ्गवैः ।।७८) शीलमेकं सदा रक्ष्यं, सम्यक्त्वव्रतधारिणा । रचितेऽस्मिन् मनुष्याणां, सर्व संरचितं ध्रुवम् ॥७६।। इत्थं विबोधवाक्येन, बोधयामास बुद्धिमान् । प्रमदा तां मनाक् क्षोम, नाऽऽगमत्स प्रलोभितः ।।८० ॥ प्रादुरासीत्ततो देवो-निजरूपेण भूपतेः । धैर्य निरीक्ष्य सन्तुष्टः, शीलरत्नसमुद्भवम् ॥ ८१॥ प्रणिपत्य धराधीश-क्रमयोनिजगाद सः। दीव्यमाया मया चक्रे, त्वत्परीक्षणहेतवे ॥८२॥ धन्योऽसि त्वं धरापीठे, सत्यसकरपालकः । त्वयेव धरणीयं च, सत्यं रत्नवती सदा ॥८३॥ इत्यभिष्ट्य तं देवो-जगाद चितिवल्लभ । वरं वृणुष्व तुष्टोऽहं, न मोघं देवदर्शनम् ।। ८४ ॥ धर्मबुद्धिः सदा मेऽस्तु, जिनचन्द्रेण भाषिते । यदि तुष्टोऽसि मे देव ! नान्यदिच्छामि भूतले ॥८५ ॥ इत्थं निःस्पृहशीलेऽपि,
॥२॥
For Private And Personlige Only