________________
ShriMahavir Jain ArachanaKendra
॥ ५४ ॥ शृङ्गारचेष्टां विविधां ततस्ता-स्तदग्रतस्तत्र च दर्शयन्त्यः । शेर्न तं चालयितुं स्ववृत्ताद , कृतप्रयत्ना । भपि भीमसेनम् ॥ ५५॥ सुष्वाप भीमः शिबिरं स्वकीय-मासाद्य निर्वाधमनोऽनुवृत्तिः । सामायिकाचं निज
कर्म कृत्वा, सुकोमलेऽहें शयने विधिज्ञः ॥ ५६ ॥ निशीथकाले कृपयाऽन्वितस्य, नरेशितुः कर्णगतो बभूव । कुमारिकाया रुदितध्वनिर्द्राक्, कस्या अपि क्षोभकरः प्रचण्डः ।। ५७ ॥ विचिन्तयनित्थमहो ? रजन्यां, कुतः समागादयमार्त्तनादा, विमुच्य शय्यां करसंस्थिताऽसिः, शब्दाऽनुसारी नृपतिर्जगाम ॥ ५८ ॥ आकृष्यमाणः प्रमदास्वरेण, पुरान्तिकोद्यानमियाय भूपः। तत्र स्थितां कामपि दीव्यकान्ति, विमुञ्चतीमश्रुततिं कुमारीम् ।। ५६ ॥ विलोक्य संजातकपो बभाषे, किं रोदिषि ब्रूहि कुमारिके ? माम् । निवर्चयिष्यामि तवैव दुःखं, न रोदनीयं मयि विद्यमाने ।। ६० ॥ सोवाच तं भीतमना रुदन्ती, वैताट्यमध्ये विजयाऽभिधानम् । तत्रास्ति राजन्मणिचूडनामा, विद्याधरो दिक्षु विशुद्धकीर्तिः ॥ ६१ ॥ भार्या तदीया विमलाऽभिधाना, तत्कुक्षिजातां गुणसुन्दरी माम् । जानीहि विद्वनतिमोदभूमि, विज्ञातचातुर्यकलाकलापाम् ।। ६२॥ निरीक्ष्य मां यौवनचत्वरस्थां, पिता च माता च वरस्य चिन्ताम् । कर्तु विलग्नौ विविधप्रकारः, सर्वे कभीष्टार्थपरा भवन्ति ।। ६३ ।। कुसुमाख्यपुरं तत्र, चित्रवेगोनभश्चरः । नानाकलासु कुशलो| अनेकविद्याविशारदः ॥ ६४॥ स्वयंवराऽहमेतेन, परिणीताऽग्निसाक्षिकम् । विद्याधरेण सोत्साह, मातापित्रनुमोदिता ॥६॥
ततो मां रूपलावण्य-निधानं वीक्ष्य कामुकः । भानुवेगः खगाऽधीशो-अजायत चुभिताशयः॥६६॥ अपहत्य ततः क्षुद्रा, स मां | यातो बनान्तरे । तावत्तत्र समायातो-मत्पतिर्मा विशोधयन् ॥ ६७॥ उपयोरियोजोतं, युद्धं भीरुभयप्रदम् । अहमेकाकिनी
For Private And Personlige Only