________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
दशमः
समः।
भीमसेनचरित्रे ।
॥४१॥ स्वकीयवृत्ताद्धरणीपतिं तं, सुरोऽपि नो चालयितुं समर्थः । सम्यक्त्वसंभावितशीलरत्नं, महात्मनां कोऽपि गुणप्रभावः ॥ ४२ ॥ अश्रद्दधानो वचनं तदेको, देवोब्रवीदेवविभो ? पृथिव्याम् । धान्योपजीवी मनुजः कियान्वै, ममाग्रतः सर्वसमृद्धशक्तेः॥४३ ॥ यत्रास्ति भीमः प्रसमीचमाणो- वनस्य शोभा विविधा नरेशः। तत्राऽतिवेगेन सुरः स आगादेवाङ्गनावृन्दसमेत श्राशु ।। ४४ ॥ विकुर्विताः पद्ऋतवः सहैव, स्वस्वोचितां सम्पदमादधानाः । स्वर्गीकसा तेन निजोरशक्त्या, देवा हि कुर्वन्ति निजेष्टकार्यम् ॥ ४५ ॥ प्रस्तावनां विदधती मदकोकिलानां, नादैमनोभवसुनाट्यनटीप्रधाना । रम्याण्यनेककुसुमाकलितानि चारा-लक्ष्मीरशोभत वनानि वसन्तजन्मा ।। ४६ ॥ दिगङ्गनानां मुखवासमुत्तमं, प्रकाशयन्त्युद्धतनीपरेणुभिः । दासीच सेवार्थनिमग्नमानसा, ग्रीष्मर्तुसम्पत्तिरजायताऽनघा ।। ४७॥ राज्याभिषेकं किल कर्तुकामा, मनोभवस्याऽद्भुतकेतकच्छलात् । कल्याणतिलकानिव सर्वतोऽङ्गं, प्रादुरभूत्प्रावृडनुत्तरप्रभा ॥४८॥ प्रफुल्लनीलोत्पललाञ्छना शरद् , सहस्रनेत्राणि हि धारयन्ती । शोमामपूर्वा प्रविलोकमाना! व्यराजतेव स्वयमेव निर्मलाम् ।। ४६ ।। पश्चाऽऽशुगस्यैष जयप्रशस्ति, लिलेख हेमन्तरमाऽतिरम्या । प्रत्यग्रसंजातसुकुन्दकुड्मलैः, चन्द्रप्रभा वर्णसमानवर्णकैः ॥ ५० ॥ वराङ्गनेव प्रथिताऽति शस्ता, हेमन्तकं रम्यवसन्तमस्मिन् । सहोपजीव्येव सुसिन्दुवारैः, कुन्दैश्च शीत रियाय पुष्टिम् ॥५१॥ स्ववृत्ततोभ्रष्टयितुं नरेशं, कर्तुं प्रवृत्ताः सुरवनभास्ताः । अनेकधा कल्पितहावभावाः, समीहते स्वार्थमिहैव सर्वः ॥ ५२ ॥ नृत्यन्ति काश्चिद्रमणीयवेषा,-स्तं भूपति लोभयितुं कलाभिः । काश्चिद्वितन्वन्ति च कौतुकानि, दीव्यानि दीव्यप्रमदप्रदानि ॥ ५३ ।। गायन्ति देव्यः कतमाश्च तत्र, मनोहरध्वानमुदीरयन्त्यः । समन्ततोवाधरवं विचक्रु-देवाऽजनाः काश्चन कर्णहारम्
॥ ५१
For Private And Personlige Only