________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
सर्गः।
भीमसेनचरित्रम्। ॥२२॥
शक्ति, खकार्यसंपादनधूर्तबुद्धिः ॥ १३० । मायाकरएडी गुरुकर्महण्डी, निन्द्यस्वभावा लघुरुचकेशी । कपालवच्छथाममुखी विनासा, महोदरीमर्कटलोलचक्षुः ॥ १३१ ॥ अजागलस्थस्तनवत्प्रलम्ब-स्तनी मषन्ती सदने शुनीव । दावाग्निवव्याप्तकरालकोपा, लजां न मेनेतिजवाबजन्ती ॥१३२।। दयां न जानाति परोपकारं, करोति गर्दाश्च दयान्वितानाम् । धर्मज्ञविद्वेषविधानदचा, क्रूरस्वभावाकलिता कुलक्ष्या ॥ १३३ ।। लक्ष्मीपतिस्तामिति भाषतेस्म, भृत्या इमे कर्मविधानदचाः । समागताः सुन्दरि ! भाग्यवन्तो-नौ भाग्ययोगादिह सिद्धिमन्तः ॥ १३४ ॥ तस्मात्त्वया मिष्टवचाप्रलापै-निर्वर्तनीयं सकलं हि कर्म । एषां चतुर्णा निजवाञ्छितानि, भोज्यानि देयानि सदोचितानि ॥१३५ ।। दुःखं न देयं वचसाऽपिकिश्चि-देषांत्वया स्वार्थकृते कदाचित् । विवोध्य सैवं निजकार्यदचो-लक्ष्मीपतिहट्टमगात्स्वकीयम् ॥ १३६ ॥ भद्राऽथतान्क्रूरतमस्वभावा, विनाऽपराधेन तिरश्चकार । मानस्तु दूरे स्थितमाश्रमेऽस्मि-चेगालिदानं न भवेच्छुभं तत् ॥१३७॥ निष्पादयामास समग्रकार्य, सा प्रत्यहं दीनमुखी सुशीला । तथाऽपि सैकैकमपूपमेषा, प्रादादजस्रं विरसार्द्धदग्धम् ।। १३८॥ रुवानमेषां कृपणा वितीय, साऽकारयत्कार्यमहनिशश्च । श्रमातुरांस्तानपि नैव कार्या-न्मुमोच दम्भीव मुधा प्रलापान् ॥१३६ ॥ क शर्करादुग्धघृतानिलोके, क चाम्लनिःस्वादमयं कुतक्रम् । उवाच लोकान् घृतदुग्धदानं, ददौ च काले भृशमन्पतक्रम् ॥१४० ।। सार्दैकयामे विगते निशायां, कार्यात्सुशीला सततं मुमोच । भद्रा पुनः पश्चिमयामभागे, तां हेलयोत्थापयतिस्म सुप्ताम् ॥ १४२ ।। कणान्भृशं पेषयतिस्म भद्रा, रानी न जानाति दृषत्स्वरूपम् । विस्फोटकोत्पत्रमहोग्रपीडो, विलोक्यहस्ताक्शुचत्सुशीला ॥ १४२ ।। संघर्षणात्स्फोटकभेदजातः, समन्ततोऽभूद्रुधिरप्रवाहः । गृहं प्रभावेऽपि महेभ्यपत्नी,
॥२२॥
For Private And Personlige Only