________________
ShriMahavir Jain ArachanaKendra
www.kobabirth.org
Achhaltung
त्यवमत्य याति जलधि रत्नाकर जान्हवी, कष्टं निर्धनिकस्य जीवितमहोदारैरपि त्यज्यते ॥ ११७ ॥ इत्थं वृत्तान्तमाकर्ण्य, भीमसेननृपोदितम् । हृदि सञ्जातसौहार्दो-लक्ष्मीपतिरभूद्वणिक् ॥ ११८॥ श्रेष्ठीजगावत्र सुखेन तिष्ठ, चत्वार इत्थं वयमब्रवीत्सः । ऊचे महेम्यस्तमथोनचिन्ता, वासं कुरु त्वं सकुटुम्बकोऽत्र ॥११६॥ प्रतीचमाणोऽस्मि भवादृशं जनं, मनोरथो मे सफलोऽद्यजसिवान् । त्वं सावधानः शृणु मत्कथानकं, चत्वार आसन्मम भव्यबान्धवाः ॥ १२० ॥ विशुद्धभावा जिनधर्मरक्ताः, परस्परप्रेमधनाः समाः । स्वर्ग गतास्ते बत कर्मयोगा-देकोऽवशिष्टोऽस्मि सभार्य एषः ॥ १२१ ।। गृहाणि सन्त्येव बहूनि मेद्य, शून्यानि मे पुत्रसुखश्च नास्ति । किं तेन कार्य जगति प्रजाभि-हीनस्य पुंसः सकलं वृथैव ॥ १२२ ।। गृहं विशालं मम विद्यते च, निवासमत्रैव विधत्त यूयम् । रूप्यद्वयं मासिकमद्य दास्ये, वस्त्रादिकञ्चापि यथाईभोज्यम् ॥१२३।। त्वंहट्टकार्याणि विधेहि सौम्य ?, त्वदङ्गना गेहसमस्तकर्म । करिष्यतीत्थं वणिगुक्तवाचं, निशम्य भीमो हृदये तुतोष | ॥ १२४ ।। विमुच्य तत्रैव निजाखशस्त्रं, लजां दधानोवदतिस्म भीमः । क्षुधादितानामदनश्चतुर्णा-मस्माकमासीनदिनत्रयाद्वै ॥ १२५ ॥ निपीयतद्दीनगिरं महेभ्यो-भोज्यं स तस्मै सगुडं ददौ तत् । लात्वा स्थिता यत्र कलत्रपुत्रा-जगाम तत्राऽऽशु गुरुपहर्षः ॥१२६॥ आदौ सुतौ दीनमुखौ विभोज्य, देवीसमेतः स्वयमाद शेषम् । आनीय तान्पत्रपुटेन वारि, संप्राप्य वृप्ता| नकरोनरेन्द्रः ॥१२७॥ उवाच देवी गमनं क कार्य, स्वामिचतुर्णा कथमन्त्रलाभः । ऊचे नृपस्ता तव नैव चिन्ता, कार्या मया निश्चितमेकधाम ॥१२८॥ प्रस्थीयतां श्रेष्टिगृहं ब्रजेम, सोऽस्मान्विलोक्याप्स्यति मोदमिम्यः । विचिन्त्य चैवं त्वरयागतास्ते, तान्वेष्ठिमुख्यः स्वगृहं निनाय ॥ १२९ ॥ भद्रेतिनामा गुणतः कुभद्रा, लक्ष्मीपतेस्तस्य बभूव भार्या । परोपदेशप्रतिपन्न
For Private And Personlige Only