________________
Shri Mahavir Jain Aradhana Kendra
***+******++******+++******
www.batirth.org
र्गन्तु-मस्ति चेन्मां निवेदय ॥ ६० ॥ जगाद पुरुषो वत्स ? शृणुष्व वचनं मम । श्वः स्वर्गादेववनिता - श्रागमिष्यन्ति काश्चन ॥ ९१ ॥ स्वस्वाऽधिष्ठितरत्नाना - मुत्सवं कर्तुमत्र ताः । अस्याः खनेरधिष्ठातृ देवं नानोपचारतः ॥ ९२ ॥ रत्नचन्द्राभिषं गीत-नृत्याद्यैर्मुदिताशयाः । पूजयिष्यन्ति रुचिर - दीव्यनेपथ्यभूषिताः ॥ ९३ ॥ त्रिभिर्विशेषकम् ॥ तस्मिन्क्षणे सभृत्यस्य, रत्नचन्द्रस्य मानसे । लग्ने संगीत के सद्य-स्त्वया गम्यं बहिस्ततः ॥ ६४ ॥ तदानीं त्रिदशा अन्ये, गच्छन्तं त्वामपि क्षमाः । किञ्चिद्विधातुमक्षुब्धं, नो दीव्यशक्तिधारिणः ।। ९५ ।। अयं ते जीवनोपायो - विद्यते नेतरोध्रुवम् । एवमाश्वास्य भीमं स-दिवसं वार्त्तयाऽनयत् ॥ ६६ ॥ द्वितीयस्मिन्दिने प्रातर्देव्यः काचित् समागमन् । विमानेषु स्थिता - स्तत्र, महोत्सवपुरःसरम् ||६७|| संगीतके निमग्नाऽऽत्मा, तदधिष्ठायको यदा । स्वकिङ्करसमेतोऽभू- तदा भीमः पलायितः ।। ९८ ।। शनैः शनैस्ततो भीमो - व्रजन्मार्गे कियद्दिनैः । चितिमण्डनमापेदे, सिंहलद्वीपगं पुरम् ॥ ६६ ॥ तस्मिन्पुरे महेभ्यानां, मुख्योलक्ष्मीपतिर्वणिक् । भीमस्तस्य गृहे नाना - भाण्डागारोपरि स्थितः ॥ १०० ॥ भीमाकृतिर्भीमसेनः, प्रवीणः परवश्चने । तस्य व्यापारिणोहट्टाद्, बहुवस्तून्यपाहरत् ॥ १०१ ॥ यादृशी प्रकृतिर्यस्य तादृशं तस्य वर्त्तनम् । उपायशतकेनाऽपि, पुच्छं वक्रमेव हि ।। १०२ ।। अथाऽन्यदा दुर्गपालैर्नगरान्तरचारिभिः । स्तेनोऽयमिति विज्ञाय सोऽवध्यत निषादबत् ।। १०२ ।। कृतागसं पुरे तस्मिन् तं परिभ्राम्य तेऽनयन् । वध्यस्थानं नृपादेशा-द्राजदूताः सकौतुकम् ॥ १०४ ॥ निरीक्ष्येश्वरदत्तस्तं मत्वा च स्वोपकारिणम् । अभ्यर्थ्य भूपतिं सद्यो, भीमसेनममोचयत् ।। १०५ ।। पोतमारुह्य तस्मात्स, - भीतः कतिपयैर्दिनैः । साहसकर्मनिष्णातः, पृथ्वीपुरपुरं गतः ॥ १०६ ॥ पोतादुत्तीर्य मीमः स्व- वृत्तान्तं तत्र चारिणम् ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir