________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
सरिणाऽथ समस्तानां, विनेयानामयं धुरि । विदित्वेति स्थितो बुद्ध्या, निजस्थाने प्रतिष्ठितः ॥ २०३ ।। ततः सूरीश्वरः प्राज्ञो-धर्मबोधकरः शुचिः । आत्मध्यानरतश्चक्रे-ऽनशनं विमलाचले ॥ २०४ ॥ समाधियोगमापनो-निवृत्तसर्वकर्मकः । निर्मलध्यानयोगेन, सिद्धस्थानमवाप सः ।। २०५॥ अथाऽऽचार्यपदंप्राप्य, हरिषेणमुनिबेमौ । सुराचार्यसमः शास्त्रे, चमया भूमिसनिमः ॥ २०६ ॥ गाम्भीर्येण जिवोदन्वान्, तेजसा भास्करोपमः । कान्त्या निशाकरः साचाद, व्यराजत्तपसां निधिः ॥२०७॥ अन्यदा विहरन्भूमी, हरिषेणमुनीश्वरः । लोकोपकृतये राज-गृहमागतवान्पुरम् ॥ २०८ ॥ पुरासम्बनृपोद्याने, निवासमकरोन्मुनिः । मालाकारेण विज्ञप्तो, भीमसेननराधिपः ॥ २०९ ॥ राजन्नस्माकमुद्याने, सरिरेकः समागतः । यदीयतेजसा भानु-निस्तेजा इव लक्ष्यते ॥ २१॥ भूरिद्रव्यप्रदानेन, नरेन्द्रस्तमतोषयत् । मुदिताः के न कुर्वन्ति, तुष्टिदानं हि भूभुजः ॥ २११ ॥ भीमसेननरेशोऽथ, गुरुवन्दनकासया । उद्यानं जग्मिवान्सद्यः, परिवारसमन्वितः ।। २१२ ॥ पौरा अपि प्रयान्तिस्म, वन्दितुं मुनिपुंङ्गवम् । मनीषिणो हि के न स्यु-धर्मकर्मणि तत्पराः॥२१३ ॥ विलोक्य हरिषेणं तं, सूरीन्द्र विजितेन्द्रियम् । दूरतः प्रणति चक्रे, भीमसेनः स्वमानसे ॥ २१४ ।। रोमाश्चितवपुर्भूभृत् , विनयाश्चितमानसः । पञ्चाङ्गप्रणिपातेन, ववन्दे सूरिपुङ्गवम् ॥ २१५ ॥ अन्यानपि मुनीन्नत्वा, यथा | स्थानमुपाविशत् । नरेशो विनयागारः, साञ्जलिः सूरिसन्निधौ ।। २१६ ॥ पौराणां संहतिस्तत्र, सूरिपादौ प्रणम्य च । विशुद्धमानसा तस्थौ, देशनापानलोलुपा ॥ २१७ ॥ धर्मलाभ वितीर्याऽऽशु, मूरिः संसारतारणीम् । प्रारेमे देशनां शुद्धां, मेघगम्भीरया गिरा ॥ २१८ ।। भवोदधौ जन्मभृतां निमजता, सम्यक्वधर्मः किल नौरिवेयते । तस्मात्स एकः सुविशुद्ध
For Private And Personlige Only