________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
श्री
| एकादशः सर्गः।
भीमसेनचरित्रे । ॥६३॥
मानसैः, सेव्यः सुधीभिर्भवभीरुभिः सदा ॥ २१९ ॥ अनित्यमुख्या गदिता मुनीश्वरै-विशुद्धये द्वादशभावना जनाः १ । संसारपाथोधिरिमाभिरन्वहं, दुरन्तदुःखः सुतरः सुचेतसाम् ॥ २२०॥रे मृढ ? संसारमुख किमीहसे, प्रतिक्षणं यत्क्षयता- | मुपैति । यद् दृश्यते संपदनेकरूपा, चणप्रमेव प्रतिभाति चञ्चला ।। २२१ ।। भोगास्तु सामुद्रतरङ्गकन्पा-रामा न रम्या कमनीयकान्तिः । तुरङ्गमा मारुततुल्यवेगा-नयन्ति दुःखौघदुरन्तदावम् ।। २२२ ॥ जहीहि संसारनिदानमोह, मायाविशालं | विषवद्विदित्वा । विद्वन् विलासं विपदेकमूलं, भजस्व वर्चस्कृदनित्यभावनाम् ।। २२३ ॥ भव्यात्मानः ? शरणमपरं नास्ति किश्चित्पृथिव्यां, त्रैलोक्यानां शिववरतनुस्वामिनः शर्मदातुः । योदुःखाः परिजनयुतः पीड्यते निन्दितात्मा, त्रातुं सोऽन्यं भवति विधुरं कर्हिचिरिक समर्थः ॥ २२४ ॥ मातापितासुतरमासुहृदः स्वभृत्याः, भ्राता स्वकर्मनिरतः स्वजनः प्रभूतः। एते न शक्तिविकलाः परिरक्षितुं हा, क्रुद्धे कृतान्तसुभटे मनुजं समर्थाः ।। २२५ ।। जगत्स्वप्नप्राय, क्षणिकघटनं बुबुदसमं, विभात्येतन्मिथ्या-भ्रमजनितमन्पश्रुतवताम् । महात्मानस्त्वेत-द्विषयविमुखाः सत्यविभवा-निरीक्षन्ते नित्यं भुजगसमभोगं क्षणमयम् ।। २२६ ॥ अशरणभावनयेदं, विचिन्त्य संसारतत्वमाहार्यम् । भजत शरण्यं जिनपति-मतुलाथेविदं भवे भवान्तकरम् ।।२२७।। दुरन्तसंसारमहार्णवेऽस्मिन् , गमाऽऽगमं जीवगणाः प्रकुर्वते । निरन्तरं दुःखमयीमवस्था, प्रपद्यमाना निजकर्मनोदिताः ॥ २२८॥ कविजीवः स्वर्गतः पातमति, कश्चित्स्वर्ग दुःस्थितोऽपि प्रयाति । रकः कश्चिपतिर्जायतेऽत्र, भर्ती भूमेरकतामेति सद्यः ॥ २२९ ॥ चतुर्विधां संसृतिदुर्गगर्चा, परिभ्रमन्तः कृतकर्मदोषात् ।। दीनाः सुलीना दुरितेषु जीवा-आत्मोद्धतिं नैव विधातुमर्हाः ॥ २३० ॥ विचारयन्संसृतिभावनामिमा, सत्यस्वरूपां निजकार्यदक्षः। प्रमाणयन्ना
For Private And Personlige Only