________________
Shri Mahavir Jain Aradhana Kendra
C/C++++***
****→→****@*••**•*•
www.khatirth.org
गमतत्त्वराशि, परं पदं याति नरोऽत्र लोके ॥ २३१ ॥ जननमरणभीतिं नो निहन्ति प्रजेयं, निरयनगरमार्ग नैव रुन्धे कुटुम्बम् । व्यसनगणमगण्यं वारयेनैव कोऽपि, पटुतर इह धर्मः केवलः कार्यसिद्धौ ॥ २३२ ॥ स्वविहितमतिघोरं कर्मजातं भुनक्ति, विपदनलाविदग्घोजीवएवाऽसहायः । स्वजननिकर एष क्लेशभाजं कदाचि दवनविहितबुद्धिं नैव रक्षत्यकाण्डे ॥ २३३ ॥ संसारेऽस्मिन्वि पुल भयदे बम्भ्रमन्नेष जीवः, किञ्चित्स्थानं परवशतया प्राप नैवेति नास्ति । तस्मादेकं भ्रमणहतकं धर्ममाराधयस्व, येन स्वर्ग शिवसुखमरं मानव ? त्वं लभस्व ।। २३४ ।। एकीभावं त्वयि परिगते शान्तिरप्रार्थिताऽऽत्मन् । श्वश्रादीनां भवति शमनं दुर्विपाकस्य लब्धा । मस्वद्भावात्पतति मनुजः स्वार्थहीनोविमूढ - स्तस्माद्भुद्धा सुगुरुमुखतो धर्मतत्त्वं यतस्व । २३५|| आत्माऽस्ति चैतन्यमयः शरीरा-त्स्वभावतो भव्य ? जडस्वभावात् । भिन्नस्ततो मोहमतिं विहाय, शुद्धात्मतत्त्वाऽनुभवं कुरुष्व || २३६ || ये ये पदार्था भूवि येन युक्तास्ते ते समे चेतनताविहीनाः । विलक्षणत्वं ननु धारयन्ति, निजात्मरूपादनुवेलमुच्चैः || २३७ ।। पुत्रः कलत्रं पतिमित्रबन्धु-वर्गाश्च वस्तूनि धनानि लोकाः ? सर्वाणि संयान्ति परस्वभावं, प्रतिक्षणं भावयतेति बुद्ध्या ॥ २३८ ॥ अन्यत्वभावनातो - जडचैतन्यस्य भिन्नतां बुद्धा । कुरुताऽऽत्मरतिं सुजनाः १ भववारिधिपोत सन्निभां भव्याम् ।। २३९ ॥ शरीरमेतदुधिरान्त्रमांस - पिंडात्मकं कीकसजालनद्धम् । शुचित्वलेशोऽत्र न दृश्यते हा !!, तथापि ति जना विमूढाः || २४०|| दुर्गन्धखा निस्तनुरुप्रतापं, तनोति दुष्पूरतया जनानाम् । सा चर्मणा चेदवगुण्ठिता नो, काकादिकेभ्यः कथमेव रच्या ॥ २४१ || कलेवरं केवलमन्पसारं, प्रतिक्षणं क्षीणतमस्वभावम् । विज्ञाय विद्वन्निति तत्र मोहं, विमुश्च दुर्ध्यानविशालमूलम् || २४२ ॥ कृमिकुलमलिनं तद्भस्मशेषाऽस्थिगूढं, व्यसनशतनिदानं रोगजालैकपात्रम् ।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*+++******+***+03+