________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
सर्ग।
भीमसेनचरित्रे।
॥ ६४॥
निधनमयमनन्तचोभहेतुं सदैव, भृशमरुचिकरं किं नो भवेन्मानवानाम् ॥ २४३ ॥ अशुचित्वभावनेय, ध्येया भव्यात्मभिः सदा भव्या। येन विशुद्धात्मसुख, मचिरेण विकासतां याति ॥२४४ ॥ क्रिया मनोवाग्वपुषां हि योगः, प्रचक्ष्यते तत्वचणैः सुधीभिः । सैवाऽऽस्रवः कर्मविभेदभिन्नः, शुभाशुभात्मा द्विविधः प्रदिष्टः ॥ २४५ ॥ चार्दुरन्तर्यानपात्रं यथैव-च्छिद्रैः सूक्ष्मैर्वारि गृहाति गच्छत् । शिष्टाऽशिष्टैः कर्मयोगाख्यरन्फ्रे-रादत्तेऽसौ जीव उच्चाऽवचाऽऽख्यम् ॥ २४६ ॥ यमनियमविरागैरञ्जितं तत्त्वचिन्ता-प्रशमरसनिमग्नं चास्रवं शुद्धलेश्यम् । अनुगतमनिशंयन्मानसं भावनाभि-र्जनयति शुभमुच्चैमित्रता
मुख्यकाभिः ॥ २४७ ॥ कषायदावानलतापतप्तं, भोगादिभियाकुलता प्रयातम् । चिनोति चित्तं विषयामिभूतं, संसारदं * कर्म शुभेतरं यत् ।। २४८ ॥ समस्तव्यापारान् , तुषगणसमान् चिन्तयदिदं, श्रुतज्ञानाऽऽसक्तं, बवितथवचः क्षेमजनकम् ।
सदा निन्दास्थानं, नयरहितमार्गप्रकटन-मसत्यं पापाय, परुषवचनं संमतमिह ॥२४३॥ गुप्तीकृतो येन विशुद्धकायो-व्युत्स। टदेहेन विवर्तमानः । स संयमी कर्म शुभं तनोति, सुकाययोगेन नयाऽनुगामी ॥ २५० ।। प्रारंभयोगैरनिशं महद्भि-यापास्कैर्जीववधप्रभूतैः । पापानि कर्माणि चिनोति देहो-वपुष्मतां केवलपापपुष्टः ॥२५१ ।। अनयाऽऽसवभावनया, सम्यक् प्रकटीकृतस्वरूपतया । विदितशुभाशुभकर्मा, याति सुखं शाश्वतं सदा देही ॥२५२ ॥ सर्वाऽऽस्रवसनिरोधो-यः संवर उच्यते स तत्त्वज्ञैः । द्रव्येण मावतश्च, द्विविधः संकीर्चितः पुनः सोऽयम् ॥ २५३ । ध्यानानलोचापितकल्मषस्य, तपस्विनः | कर्ममलावरोधः । य आदिमः संवर आत्मविद्भिः, प्रकीर्तितः सर्वमतप्रधानः ॥ २५४ ॥ संसारहेतोविरतिः क्रियायाः, स्फुटं भवेद्या भवभीतिहन्त्री । भावाभिघानः परमार्थविज्ञैः, स संवरः क्षेमनिधिः प्रदिष्टः ॥ २५५ ॥ शुद्धा
॥
४
॥
For Private And Personlige Only