________________
चारविवेकमूलनिकरचारित्रकाण्डोत्कटा, संशुद्धप्रशमप्रशस्तविटपः सद्धर्मपुष्पाऽन्वितः। अक्षय्याऽतनुभावनाफलमनोहारी निवृत्तिप्रदः, सवृक्षो विजितान्तरारिनिकरोराजत्यसौ संवरः ॥ २५६ ॥ कर्माणि शीर्णानि यया भवन्ति, बीजस्वरूपाणि भवान्तरस्य । सा निर्जरा जीर्णनिकायबन्धैः, प्रवेदिता संयमिभिः सुभच्याः ॥ २५७ ॥ सकामनिष्कामविभेदतः सा, शरीरिणां स्याद् द्विविधाऽत्र लोके । चारित्रिणां संगदिता सकामा, ततोऽपरा सर्वशरीरभाजाम् ॥ २५८ ॥ यथाधिपाणां स्वयमेव पाक, उपायतश्चापि भवेत्फलानाम् । तथाऽत्र भव्याः कृतकर्मणां चै, स्वयं ससम्यक्त्वतपः क्रियातः ॥२५॥ सप्ताचिषा काञ्चनमेतिशुद्धिं, सदोषमप्याशु यथैव यत्नात् । जीवस्तथाऽयं निजकर्मदुष्ट-स्तपोऽग्निना शुध्यति तप्यमानः ।। २६० ॥ संसारसन्तानभयेन शङ्किता-धीरस्वभावाः श्रुतपारगामिनः । आध्यात्मिक चित्रकर महर्षय-स्तपन्ति बाह्यं विविधं तपः सुखम् ॥ २६१ ॥ तत्रोपवासादि तपोऽस्ति षड्डिधं, बाह्यं शरीरादिविशुद्धिकारणम् । तथाऽऽन्तरङ्गश्च तपोऽपि पनि, स्वाध्यायमुख्यं भवरोगभेदकम् ॥ २६२ ।। भवपाथोधिगताना, सुनिर्जरां भावना विभावयताम् । संसरणदुष्टदोषा, सानिध्य कापि नो लभते ।। २६३ ॥ त्रैलोक्यमेतत्सततं विशुध्यति, येनैष उद्धारमियति लोकः । तस्मै पवित्राय चिरन्तनाय, धर्माऽमरक्षोणिरुहे नमोनमः ।। २६४ ॥ यः सेवितः केवलमंशमात्रो, ददाति नित्यं यमिनां वरेण्यः । शिवं स धर्मो गदितो जिनेन्द्र-दशप्रकारः शुमलक्षणेन ॥ २६५ ॥ शास्त्रे चमा मार्दवमार्जवं च, शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकि
१ वृत्तिसंख्यानमौदर्य-मुपवासोरसोज्झनम् । रहः स्थितितनुक्लेशी, घोढा बाह्यमिति व्रतम् ॥१॥ २ स्वाध्यायोविनयोध्यान, व्युत्सर्गोव्यावृतिस्तथा । प्रायश्चित्तमितिप्रोक्तं, तपः षड्विधमान्तरम् ॥ २ ॥
For
And Persone Oy