________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
श्री
एकादशः सर्गः।
भीमसेनचरित्रे।
॥६१॥
श्रेयांसि मंच साध्यानि, विघ्नवृन्दहतानि वै । आयुषो निश्चयो नैव, जीवितव्यं हि नश्वरम् ॥ १५४ ॥ पीयूषसोदरं पीत्वा, वचः सद्गुरुभाषितम् । रोमाश्चितवषुर्भूपो-भूयांसं मोदमादधे ॥१५५ ।। गुरुपादाम्बुजे नत्वा, ततः स विशदाशयः । तुरङ्गमं समारुह्य, भीमसेनं समासदत् ।। १५६ ॥ निपत्य पादयोस्तस्य, जगादेति विदां वरः। प्राज्ञां देहि प्रभो ? मह्यं, दीचाग्रहणहेतवे ॥१५७ ॥ प्रसादं कुरु राजेन्द्र ?, कर्माणि प्राक्तनान्यहम् । चूर्णयिष्येऽधुना तीव्र-चारित्रदृषदा ध्रुवम् ॥ १५८ ॥ भीमोऽवादील्लघुर्मचो-भवानस्ति महामते । राज्यभोगसुखं भुक्त्वा, ततो ग्राह्यं व्रतं त्वया ॥१५९ ।। मदीयं वचनं मचा, स्वरां माकुरु बान्धव । चरमे वयसि भ्रात-र्दीक्षायोगोऽस्तु तावकः ॥१६० ।। हरिषेणस्ततोऽगादी-द्राज्येनैतादृशेन किम् । येन लब्धेन जन्मादि-दुःखश्रेणिर्न नश्यति ॥ १६१॥ दीचा लात्वा तपश्चर्या, कृत्वा च विविधां नृप। शिवसाम्राज्यसंपन्नो-भविष्याम्यनुमोदितः ॥१६२।। एवं बहुविधान् वादा-निर्माय पृथिवीपतिः । हरिषेणं व्रतोत्कण्ठं, मत्वा तदनुमन्यत ॥१६३॥ राजगृहे पुरे रम्ये, दीक्षाया उत्सवो महान् । समारेभे नरेन्द्रेण, निजवित्ताऽनुसारतः ॥ १६४ ॥ सधवा योषितः पुर्या, प्रतिस्थानं विराजिताः । जगुर्माङ्गन्यगीतानि, प्रभूतप्रेमपूरिताः ॥१६५ ॥ प्रतिद्वारं विराजन्ते, घटानां श्रेणयःशुभाः। पुष्पहारावलिभ्राज-न्मुखानां जलभारिणाम् ।। १६६ ॥ नानाऽलङ्कृतिभिर्लोका-भूषिताङ्गाः समाययुः । मण्डपद्वारमासेव्यं, सदुपायनपाणयः ॥१६७॥ अहंपूर्षिकया पौरा-धर्मकार्याणि निर्ममुः। व्रतोत्सवे हि सञ्जाते, को न स्वार्थपरोभवेत् ॥१६॥ वाद्यानां विविधोद्घोषो-नादयनमसस्तलम् । बभूव तुमुलस्तत्र, मध्यमानार्णवध्वनिः ॥ १६६ ॥ मृदङ्गानां महानादः, समजायत मन्थरः । कांस्यपात्रनिनादैश्च, संगतः श्रवणप्रियः॥१७०॥ जिनालयेषु सर्वेषु, चाऽष्टाह्निकमहोत्सवान् । अचीकरन्नृपो
For Private And Personlige Only