________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
भीमो-निजलक्ष्म्यनुसारतः॥१७१॥ यावद्दिनाष्टकं कोऽपि, पापारंभ समाचरेत् । स वध्य इति पटहो-दापितस्तेन भूभुजा ॥१७२॥ जिनालयेषु विबानि, जैनानि भव्यदेहिनः। समभ्यर्च्य सुमेधूप-दीपैनैवेद्यचन्दनैः ।। १७३ ।। कुर्वन्तिस्म गुणाकृष्टाभावना भवमेदिनीम् । विशुद्धमनसो भावा-च्छुद्धकौशेयधारिणः ॥१७४।। (युग्मम्) इत्थं महोत्सवं भीमः, संपाद्याऽऽनन्ददा. यकम् । कृतकृत्योऽभवद्भातु-र्दीचाग्रहणपर्वणि ॥१७५ ॥ उद्यानमथ संप्राप्य, मुनिवन्दनकातिणः। ईशान्यांदिशि ते सर्वे-ऽवन्दन्त धर्मबोधकम् ॥ १७६ ॥ हरिषेणस्ततः पञ्च-मुष्टिभिः केशलुञ्चनम् । विधाय साधुवेषेण, गुरुपादाववन्दत ।। १७७॥ सुमुहूर्त्तक्षणादर्शी, सरिः स्वेनैव पाणिना । वासक्षेपविधि चक्रे, विनेयाऽऽनतमूर्द्धनि ॥ १७८ ॥ अक्षतांश्चिक्षिपुः सर्वे, सोत्सवं जयवादिनः। संघलोकाः प्रभावज्ञा-विक्षेपाय स्वकर्मणाम् ॥ १७९ ॥ हरिषेणमुनि सर्वे, भक्त्योल्लसितमानसाः। ववन्दिरे मुदा नः, शिराभिः चाणकर्मभिः ॥१८०॥ हरिषेणस्ततोऽवादीत् , धर्मलाभवचोऽनघम् । श्राद्धाचारविशेषज्ञान् , प्रणतान् पादपद्मयोः ॥१८॥ सिद्धा यत्र निरामयाः प्रतिदिनं, राजन्ति सर्द्धिका-मद्वंश्या विमलाः स्वधर्मनिपुणाः कारुण्यपाथोधयः। येचाऽन्ये युपकारिणो भुवि जनास्ते तद्विशुद्धाशया-यान्तु ब्रह्मपदं नितान्तविशदं, शश्वत्प्रमोदाऽऽस्पदम् ॥ १८२॥ चारित्रिणं तं प्रणिपत्य पौराः, प्रमोदभाजं गुरुभिः समेतम् । विचिन्तयन्तः परमं पवित्रं, गुणांस्तदीयानगमन् स्वधाम ॥ १८३॥ भीमस्तु सद्वन्धुगुणाऽनुरक्तः, शुशोच मद्धन्धुरभून्मुनीन्द्रः । एकाक्यहं राज्यधुरा कथं हा, दधामि भूलोकसुखानुषक्तः ॥१८४॥ सरोवरं नैव विभाति निर्जलं, पुष्पं यथा नैव सुगन्धवर्जितम् । अङ्गं यथाऽलङ्कतिमन्तरा नवै, विभाति हीनो निजबन्धुना नरः॥१८॥ यथा वियोग सहते न जातुचित् , रथाङ्गनाम्नोर्युगलं परस्परम् । तथावयोनित्यमुदाभिलाषिणो
For Private And Personlige Only