________________
Shri Mahavir Jain Aradhana Kendra
8+*****>**+******+******+++*+++
www.kobatirth.org
प्रशास्तियां महातेजा - नीतिशास्त्रविचक्षणः ॥ ३२ ॥ राज्ञी वेगवती तस्य शारदेन्दुसमानना । विद्यासागरमन्त्रीशो, बभूव बुद्धिमचरः || ३३ || राज्यं पालयतस्तस्य, भूपतेः सर्वसंपदः । अनारतं फलन्तिस्म, पुत्रशर्मविवर्जिताः ॥ ३४ ॥ अनपत्यतया तशा, राज्ञी वेगवती भृशम्। पुत्रचिन्तां प्रकुर्वन्ती, शोकार्तेवाऽन्यदाऽभवत् ॥ ३५ ॥ दीनाननच्छविं राज्ञीं, तदीयाssवासमागतः । भूपतिस्तां समालोक्य पप्रच्छ शोककारणम् ।। ३६ ।। महिष्या ज्ञापितं वृत्तं विदित्वा पुत्रहेतुकम् । स्वयं चिन्तातुरो जज्ञे नृपतिः खिनमानसः ३७|| मन्त्री विज्ञाय तद्वाच नृपतिं समुपेत्य च । नियोजिताऽञ्जलिर्माले, जगाद समयोचितम् ॥ ३८ ॥ राजन् १ जानासि त्वं नो किं, दैवायत्तमिदं जगत् । अपत्यजं सुखं नैव लभ्यते स्वेच्छया जनैः ॥ ३६ ॥ पुण्येन लभ्यते लक्ष्मीः, पुण्येनैव शुभं फलम् । पुण्येन सन्ततिः शुद्धा, पुण्येन राज्यसंपदः ॥ ४० ॥ तस्माद्धर्मे रतिं कुर्या - विशेषेण नराधिप १ । अचिरेण भवच्चिन्ता, ध्रुवमेव विनदक्ष्यति ॥ ४१ ॥ इत्थमाशास्य मन्त्रीशो - निजवेश्म ययौ नृपम् । नरेन्द्रोऽपि विचिन्तोऽथ, मनाक् स्वास्थ्यमविन्दत ॥ ४२ ॥ अन्यदा भूपतिं मन्त्री, क्रीडितुं बनवीधिकाम् । निनाय तुरगारूढं दुमश्रेणिविराजिताम् ॥ ४३ ॥ वीक्षमाणौ महारण्य-सौन्दर्य तावनुत्तमम् | जग्मतुः चणतो दूरं, व्रजतां तादृशीस्थितिः ॥ ४४ ॥ तत्रासीद्विकसत्पद्यं दिव्यवारिभृतं सरः । तदाऽऽसना महावापी, विमलोदकपूरिता ॥ ४५ ॥ तदन्तिके प्रभाअं, जिनप्रासादमुखतम् । सामात्योनृपतिर्दृष्ट्वा सुमुदेऽनन्पमोददम् ।। ४६ ।। गत्वा तत्र जिनं नत्वा, पुनस्तौ बहिरागतौ । स्वंस्वंतुरङ्गमारुह्य चैत्योपान्तवनं गतौ ॥ ४७ ॥ ध्यानारूढमुनिं तत्रा - ऽपश्यतां तौ गुणाकरम् । प्रणम्य विधिवद्भक्त्या, विनेयाविव तस्थतुः ॥ ४८ ॥ धर्मलाभाऽऽशिषं दखा, मुनिस्तत्वविचचणः । देशनां दातुमारेभे,
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
K++++**+++++++++*093