________________
Shri Mahavir Jain Aradhana Kendra
**++***++000+++++
www.bobatirth.org.
माननीयः ॥ ३ ॥ दरिद्रदीनादिदयाप्रधानो - दान्तः सुशान्तः प्रथितप्रभावः । जपस्तपोनाशितकर्मराशि - दूरीकृताऽशेषभवान्तरायः || ४ || घोरे वने कम्पितनित्यवासो, विशेषतो ज्ञानगुणेषु मग्नः । मनुष्यतिर्यत्रिदशोपक्लृप्ता-न्महोपसर्गानपि स प्रसेहे || ५ || द्वाविंशतित्प्रमुखान्विसोढुं परीषहान्योग्यतमो बभूव । क्रूराणि कर्माणि निहन्तुकामो - जिताऽनिलश्चात्मगुणैकनिष्ठः ॥ ६ ॥ महातपः प्रभावेण जङ्घाचरणलब्धिमान् । पारणादिनमासाद्य, ग्रामं गच्छति नाऽन्यथा ॥ ७ ॥ क्ताऽवशिष्टां रसवर्जिताञ्च निवृत्तदोषां शुभभावक्लृप्ताम् । भिचामदुष्टाञ्च मुनीश्वरः स गृह्णाति सिद्धान्तपथप्रवीणः ॥ ८ ॥ निर्दोषभिचा यदि नोपलभ्यते, पुनः स मासक्षपणं निषेवते । स्वधर्मनिष्णातमनस्विनां किमु, विभाव्यते दुःसहवस्तु लोके ॥ ९ ॥ अथैतद्दिवसे तस्य, षष्टितपनपारणा । श्रमणेन्दोः समायाता दैवयोगप्रचोदिता ॥ १० ॥ समापित ध्यानकृतिर्मुनीन्द्रः, प्रत्यर्थिनीं तामिव मन्यमानः । समुत्थितो द्रागपराह्नकाले, वस्त्रादिकानां प्रतिलेखनं व्यधात् ॥ ११ ॥ पात्राणि वनान्तरितानि लात्वा, ततः स सत्कर्मतपः प्रभावात् । जङ्घां स्पृशन् हस्ततलेन मंतु, चचार भिक्षुर्नभसाप्रमादः ॥ १२ ॥ चितिप्रतिष्ठान्तिकमागतः स - विलोक्य तत्रैव तरुं महान्तम् । समुत्तरन् पाशनिबद्ध कण्ठं मन्त्रं स्मरन्तं नरमालुलोके ॥ १३ ॥ हो ? नरः कोऽपि कुतोऽपि देतो- मृर्ति समीहान इहागतोऽस्ति । विचिन्तयन् यावदिति क्षमीश-स्तदन्तिकं गन्तुमनश्चकार ॥१४॥ तावत्स भीमोऽपि मुनिं विलोक्य, धर्म वपुष्मन्तमिव प्रसन्नम् । प्रमोदिताऽन्तः करणाऽनुवृत्ति - श्रमत्कृतिं धारयतिस्म सद्यः ॥ १५ ॥ देहे तदीये धृतरोमराजौ, मातुं न शक्योऽभवदुग्रहर्षः । धर्मानुरागः प्रकटीच भूव, विशेषतो ज्ञानिगुरौ तदानीम् ||१६|| विशङ्कमानोऽपि स भीमसेनो - नियोज्य हस्तौ विनयाऽव नम्रः । गत्वाऽऽशु तत्पार्श्वममेयमोदः पश्चाङ्गपातेन
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir