________________
ShriMahavir JanArchanaKendra
Acharya:sha.KailassagarsunGvanmandir
Mall तस्य विस्तारिता बुद्धि-स्तैलविन्दुरिवाम्भसि ॥ १०९॥ व्यापारान्तरमुत्सृज्य, वीचमाणो वधूमुखम् । यो गृहेष्वेव निद्राति,
दरिद्राति स दुर्मतिः ॥ ११ ॥ देशे देशे किमपि कुतुकादद्भुतं वीक्षमाणाः, संपाद्यैव द्रविणमतुलं सब भूयोऽप्यवाप्य । संपूज्यन्ते सुचिरविरहोत्कण्ठितामिः सतीभिः, सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः ॥ १११ ॥ आकिवन्यादतिपरिचयाजाययोपेक्ष्यमाणो, भूपालानामननुसरणाद्विभ्यदेवाऽखिलेभ्यः । गेहे तिष्ठन्कुमतिरलसः कूपकूमैंः सधर्मा, किं जानीते भुवनचरितं किं सुखं चोपभुते ॥ ११२ ।। तीर्थानामवलोकनं परिचयः सर्वत्र वित्तार्जनं, नानाऽऽश्चर्यनिरीक्षणं | चतुरता बुद्धिः प्रशस्ता गिरः। एते सन्ति गुणाः प्रवासविषये दोषोऽस्ति चैको महान् , यन्मुग्धामधुराऽधराधरसुधापानं विना स्थीयते ॥ ११३ ॥ सुखेनैवात्र तिष्ठ त्वं, चिन्ता कार्या न मामिनि ? इत्युक्ता भीमसेनेन, मुक्तकण्ठं रुरोद सा ॥ ११४ ॥ साध्वोचत महाराज ? विपत्तिसमये कथम् । वियोगो युज्यते कर्तु-मस्माकं दुःखभागिनाम् ॥ ११५ ॥ स्वस्थे देहेत्र जन्तूना,-मपेचा कस्यचित्र । व्यसनातिदेहाना, कुटुम्बमुपकारकम् ॥ ११६ ॥ प्रियोदितं वचः श्रुत्वा, भीमसेनोऽवदत्तदा । प्रिये ? सैनिकसंवासो-नारीणां नैव युज्यते ॥ ११७ ॥ मया सार्द्धमतो गन्तुं, तव योग्यं न वल्लभे । मासैकेनात्र ते दुःखं, किमस्तीति निवेदय ॥ ११ ॥ पुत्रयोरक्षणं कार्य-मात्मवत्सुदति ? स्वया । पुत्रमेव धनं प्राहु,-विबुधा गृहमेधिनाम् ॥ ११९ ।। तदानीं तत्र तत्स्नू, समेत्य वाक्यमृचतुः। भूरि दुःखमयो दीनं, ताततातेति वादिनी ।।१२।। दुःखान्धो पतितावावा, विमुच्य क गमिष्यसि । देशान्तरप्रयागन्त, सुखिनः कुर्वते सुखम् ॥१२१॥ गन्तुमिच्छा विमुच्याऽऽवां, तव चेद्भवति प्रभो ? । तीवयोः शिरच्छेदं कृत्वा गच्छ यथासुखम् ॥१२२॥ निशम्यैतद्वचो भूपा, प्रेम्णोत्पनेन भूरिया ।
For Private And Personlige Only