________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
मीमसेननृपस्य
॥१२॥
दयावासितमानसः ॥१७१ ॥ प्राग्जन्मनि युवाभ्यां वै, सम्यग्धर्मो न साधितः। तस्मानिर्धनता प्राप्ता, युवयोर्व्यसनप्रदा ॥ १७२ ।। अतः खेदो न कर्तव्यो-जीवितव्ये निरागसि । धर्माराधनतः सम्यक्, सुलभाः संपदोनृणाम् ॥ १७३ ॥ दुर्गति प्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥१७४।। धर्मोमङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः। धर्मः संसारकान्तारो-बकने मार्गदेशकः ॥ १७५ ॥ धर्मोमातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः । * स्नियति बन्धुवत् ॥ १७६ ॥ धर्मः संक्रमतेऽत्युच्चै-गुणान्गुरुरिवोज्ज्वलान् । धर्मः प्रकृष्ट स्वामीव, प्रतिष्ठां च प्रयच्छति ॥ १७७ ॥ धर्मः शर्ममहाहये, धर्मोवर्माऽरिसंकटे। धर्मो जाड्यच्छिदत्राऽऽशु,-धर्मो मर्ममिदंहसाम् ॥ १७८ ॥ धर्माजन्तुर्भवेद्भूपो, धर्माद्रामोऽर्धचयपि । धर्माच्चक्रधरो धर्मा-देवो धर्माच्च वासवः ॥१७६।। अवेयकाऽनुत्तरेषु, धर्माद्यात्यहमिन्द्र| ताम् । धर्मादाईन्त्यमामोति, किं किं धर्मान्न सिद्ध्यति ॥ १८०॥ दुर्गतौ प्रपतज्जन्तु-धारणार्म उच्यते । दानशीलतपो भाव-भेदात्स तु चतुर्विधः ॥ १८१॥ धर्माजन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरुवलं धर्माच्च ) नीरोगता । धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्वधर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ १८२॥ सौभाग्यसारजनकं जनसेवनीयं, मन्या ! निजाऽऽत्महितकारकमाश्रयध्वम् । धर्म सदोद्धतिकरं पततां मवाज्यौ, दुर्दान्त भीमजलजन्तुभयङ्करेऽस्मिन् ॥ १८३ ॥ दुवारं दमयत्यनङ्गकरिणं निर्मूलयत्यापदं, मोहारिं च मिनत्ति दुर्मदलता निर्णाशयत्यञ्जसा । क्लेशाऽनोकहमुच्छिनत्ति करुणामुत्पादयत्यङ्गिना, धर्मः श्रीजिनभाषितः शुभधिया सम्यक् समाराधितः॥१८४।। अर्थस्तं समुपैति दुष्टरिपवस्तिष्ठन्ति दूरं सदा, प्रेक्षन्ते न तमापदः सुखततिस्तं सेवते सर्वदा । सर्वे तं समुपासते गुणिजना न
॥९२॥
For Private And Personlige Only