________________
॥१५६ ॥ मद्रत्नं वारिधावत्र, पतितं नाविकास्ततः। स्तम्भयचं प्लवं मेत्र, रत्नशुद्धिर्विधीयताम् ॥१५७॥ निशम्य तद्चश्चित्रं, वैदेशी तमथोऽवदत् । मित्र ? किं तेऽद्य संजातं, क रत्नं क जलं महत् ।। १५८ ।। केदं प्रवहणं यत्र, रत्नं निपतितं तव । तत्स्थानं दतस्त्यक्तं, लचितोऽध्वाऽधुना बहुः ॥ १५६ ।। तस्माच्छोकं महाबन्धो ? विमुञ्च धीरता भज । विद्यमाने मयि व्यर्थ, न कार्य रत्नचिन्तनम् ।। १६० ॥ अधृतिश्चेद्गृहाणेदं, मदीयं रत्नमुत्तमम् । किश्चाद्यापिचितौ माति, पवित्रो रैवताऽचलः ॥ १६१ ॥ अतस्त्वया विषादो नो, विधातव्योमदन्तिके । श्रुत्त्वेति वचनं भीमो-ललवेवारिधि क्रमात् ॥१६२ ।। समुद्रतटतोमीमः, समित्रो रैवताचलम् । चचाल रत्नपाथेयं, गृहीत्वा मुदिताऽऽशयः ।। १६३ ।। दुर्भाग्ययोगतोमार्गे, स्तेनवृन्देन लुण्टितः । पाथेयवस्त्रहीनः स-वीणदेहोऽभवभृशम् ॥ १६४ ॥ वर्त्मन्येकं मुनिं दृष्ट्वा, कल्पवृक्षमिवापरम् । ममदे मानसे भीमो-विहितानतिरुत्तमम् ॥१६५ ॥ ततस्तौ स्वस्थतां प्राप्य, दु:खितौ तं मुनीश्वरम् । शापयामासतुः स्वीयं, वृत्तान्तं सर्वमादितः ॥ १६६ ॥ मुनीन्द्र ? दुखदारिद्य-पीडितानां शिरोमणी । आवामवेद्यतोऽत्रैव, झम्पा दातुं समागतो ॥ १६७ ॥ अस्मादेवगिरेझम्पा,-पातं कृत्वा मुमूर्षुको । दुरन्तदुःखपाथोधेः, पारं यास्याव इष्टदम् ॥ १६८॥ जीमूतो जलमन्तरा गतचितिर्देहः सुगन्धं विना, पुष्पं निष्कमलं सः शशधरः कान्ति विनाऽसंस्कृता। वाणी दुष्टसुतं कुलं न विनयो न्यायं विना शोभते, भृक्षारो भयमन्तरा च रजनी चन्द्रेण हीना सदा ॥ १६६ ॥ सेना नायकमन्तरा सुवनिताहीनं गृहं शोभनं, प्राचारेण विना कुलीनपदवी धर्मोदयामन्तरा । नेत्रेणेव विना मुखं सुललितं, सत्यं विना वक्तृता, प्रासादः प्रतिमां | विना न मनुजो द्रव्यं विना शोभते ॥ १७० ।। विषण्णयोस्तयोर्चाचं, निशम्य दीनतामयीम् । मुनिः प्रोवाच तौ प्रीत्या,
For Private And Personale Only