________________
कथा।
बीमसेन
॥९१॥
सद्गुरोश्चरणान्तिके । शुभध्यानवशादन्ते, मोक्षधाम जगाम सः ॥ १४१॥ इत्युक्त्वा जाङ्गलः प्रोचे, पुनः पूज्यगुरो ? मया । साचाद् दृष्टमिदं सर्व, माहात्म्यं तीर्थसंभवम् ॥ १४२ ॥ उजयन्तगिरेस्तुल्य-मन्यत्तीर्थ न विद्यते । यत्सेवनामरोभुक्त्वा, सुखं मोक्षमवाप्नुयात् ॥ १४३ ॥ यत्तीर्थस्य निषेवणेन मनुजाः पापा अपि प्रचत-दुष्कर्मारिचयाः चणेन परम स्थानं व्रजन्त्यचयम् । आकाशे चरतां स्पृशत्यपि यदि च्छायोजयन्ताञ्चलं, येषां ते न भजन्ति दुर्गतिमहो! तत्सेविना का कथा ॥१४४॥ जाङ्गलोक्तमिति श्रुत्वा, प्रभाव रैवताऽचलम् । उत्कृष्टं तापसाः सर्वे, प्रमोदं परमं ययुः ॥१४शा रोहणाद्रिः पुरा गम्यः, पश्चाद्यात्रा भविष्यति । निश्चित्येति ययौ भीमो-सह चैदेशिकेन तम् ॥ १६ ॥ मार्गमुनवयन्तौ तौ, रोहणाञ्चलसन्निधौ । गत्वा संपूज्य तीर्थेशं, रजनी निन्यतुर्मुदा ॥ १४७ ॥ प्रभाते तावुभौ रत्न-खनि प्राप्य मणीच्छया । हा दैवेति समुचार्य, प्रहार चक्रतुः खनौ ॥ १४८ ॥ लेभे रत्नद्वयं भीम, स्ततोऽमृन्यमनुत्तमम् । तयोरेक राजकुले, प्रदाय
निरगाव ततः ॥ १४६ ॥ सवमारुह्य गच्छन्स-वारिधी पूर्णिमानिशि । विलोक्य शशिनं तेन, साकं रत्नमततुलत् ॥१५॥ है मुहुर्मुहुस्तयोः कान्ति, बीचमावस्य हस्ततः । प्लवप्रान्तस्थितस्याऽस्य, रत्नं वाडौं पपात तत् ॥ १५१ ।। कष्टेनाऽऽसादितं | रत्नं, मूढेन पातितं मया । चिन्तयबिति सद्यः स-पाप मृ.मतुच्छकाम् ॥ १५२ ।। ततः स चेतना लब्ध्वा, पूचकार विशेषतः । हा दुर्दैव ? त्वयेदं किं, विहितं जीविताऽपहम् ॥ १५३ ॥ धिग्दैवं जीवनं मे घिर, धिगस्तु जन्म मामकम् । कष्टव्याधिमयाल्लोके, जीवितान्मरणं वरम् ॥१५४ ॥ विलपनिति भीमः स-पुनर्मूर्छामवाप्तवान् । कोलाहलध्वनि श्रुत्वा, मिलितास्तत्र नाविकाः ॥ १५५ ॥ शीतलाषुपचारेण, नाविकैः चणमात्रतः । सचेतनीकृतोभीम-स्तानुच्चैः प्रत्यभाषत
For Private And Persone
Only