________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
वहिप्रदीप्तान्यवीर्य भूतले, गृहाणि चाऽन्यत्र कृती कथं भवेत् ॥ ४६ ॥ यथावदारम्भविदो नरेशितुः, पाहुण्यमेतद्धि गुणाय जायते । निःसंशयं स्यादविमृश्यकारिणो-मणिं जिघृचोरिव तक्षकात्क्षयः ।। ४७॥ विधेयमार्गेषु पदे पदे स्खलभराधिपोमानमदोद्धताशयः । न शारदेन्दुद्युतिकुन्दसन्निभं, स्रस्तं यशोवस्त्रमवैति सर्वतः ॥४८॥ हिनस्ति धर्म विलसन्नपि श्रियं, तदर्पितां योहृदयाभिनन्दिनीम् । सदुर्जनानामविवेकचेतसा-मामोतु कीर्ति धुरि मूढमानसः॥१४९॥ लब्धस्य राज्यस्य फलं शमत्र, तच्चापि कामेन स चाऽर्थमूलः । तौ चद्विमुच्येह वृषामिलापी, राज्यं मुधारण्यगतिर्विधेया ॥ ५० ॥ नृपोऽर्थकामाऽभिनिवेशतृष्णो,-भिनत्ति योऽस्मिन्निजधर्मतचम् । फलाभिलाषेण समीहते स-समूलमुन्मूलयतुं सुवृक्षम् ॥५१॥ समीहते यो नतेवर्गसम्पद-मिहापवर्गस्यच सिद्धिमायतो। निरस्तबाधं क्रमतः स सेवते, त्रिवर्गमेव प्रथमं विमत्सरः ॥ ५२ ॥ नृपोगुरूणां विनयं प्रकुर्वन् , शुभान्वितः स्यादुमयत्र लोके । प्रदीप्तवाहिरिव दुर्विनीतः, क्रुद्ध्यनशेषं दहति स्वधाम ।।५३॥ धनं न यच्छन्नपि तोषकृत्तथा, यथा नृपः साम समीरयन्वचः। तदर्थसिद्धावपरैरुपायक-ने सामसाम्राज्यतुला प्रपद्यते ।। ५४ ॥ पात्राय सम्यक् प्रददद्धनानि, भविष्यसि त्वं त्रिजगत्प्रसिद्धः। तृष्णाकुलेऽब्धौ किमिहाऽपवादं, नपीतबद्धवादिकमर्थिनोऽदुः ॥५५॥ कृतं कदर्यद्रविणेन पातकं, नितान्तघोरं यदि नो निवर्त्तते । किं तेन लन्धेन निपातदायिना,
१ नतवर्ग: सेवकादिसमूहः ( पक्षे ) न-तवर्गसम्पदम् इति पदच्छेदः । २ अपवर्गो मोक्षः, (पक्षे ) पवर्गः । ३ त्रिवर्गो धर्मार्थकामाः, (पक्षे) क-च-ट इति वर्गत्रयम् । ४ दाशरथिना बद्धः अगस्त्य मुनिना पीतइत्याद्यपवादमलब्धमनोरथा अर्थिन: समुद्र स्योद्घोषयन्तीतिभावः ।
For Private And Personlige Only