________________
Acharyash
a garton Gyaan
श्री | मीमसेनचरित्र।
| प्रशस्ति।
॥
६॥
धर्मस्तम्भतया स्वयं युदधरद्धात्रीमिमां सत्यवाक् ॥४॥ तत्पट्टकीर्तिनिचयैकनिवासभूमिः, श्रीनेमसागरमुनिप्रवरः प्रशान्तः। येन व्यधीयत तपाऽऽगमसंयमीय-कार्यक्रमोद्धतिविशेषविधिः क्रमेण ॥ ५॥ दीव्यप्रभावविभवेन विभासमान-स्तत्पट्टजातकमनीयरमां दधानः । भव्याऽऽत्मसेव्यचरणारविसागरः श्री-जैनागमोक्तविधिमप्रथयत्पृथिव्याम् ॥ ६॥ श्रीमजिनोदितमतानुमतिप्रियाणां, शुद्धाऽध्वबोधनचणप्रथितप्रभावः । शैथिन्यमूलमपनीय चिरन्तनीयं, शुद्धक्रियाचरणमुत्तममातनोध: ॥७॥ तत्पट्टप्रथितप्रभाभरधरश्चारित्रचूडामणिः, कारुण्यैकनिकेतनं वृषलतासन्तानकेऽम्भोधरः । जन्ले श्रीसुखसागरः श्रुततपागच्छत्रियोऽलङ्कृति,-बच्चारित्रविधि समीक्ष्य मुनयः प्रापुः प्रमोदं गुरुम् ॥ ८॥ तत्पट्टप्रथुलश्रियं श्रितजनवाणचमोऽदीपयत् , दीव्याऽऽनन्दमयः प्रमाणविदुरो मानाऽपमाने समः । सरिश्रीयुतबुद्धिसागरगुरुयन्यांश्च यो निर्ममे, अध्यात्मोपनिषप्रभृत्यभिमतानष्टाभिरेकं शतम् ॥९॥ सम्यग्योगधरक्रियासु कुशलः सिद्धान्ततत्त्वार्थवित् , मोहान्ध्यं विनिहत्य दीनमनुजाजनेतरान् भानुवद् । यः प्राचोधयदुत्तमः श्रुतवतां, व्याख्यानवाचस्पतिः । श्रीसङ्घ जिनपुङ्गवार्चितपदे धर्मोपदेष्ट्रप्रणी ॥१०॥ तत्पट्टाऽचलभूरिभास्करनिभः सूरिश्रिया राजितो, निर्मायोजितसागरः स्वगुरुभिर्भूयः कटाचेचितः। श्रीमद्भूपतिभीमसेनचरितं चेतश्चमत्कारकं, जग्रन्थाऽव्ययभूतिदायिललितं बाग्वादिनामग्रणीः ॥११॥ प्रशस्तिरेषा पूर्वेषां, गुरूणां | कीर्तिता शुभा । वाचनाच्छवणाद्वापि, जनानांसुखदायिनी ॥ १२ ॥ इति ग्रन्थकारगुरुप्रशस्तिः ॥
2
॥८६॥
For Private And Personale Only