________________
ShriMahisvirJanArachanaKendra
Acharyashn
a garsun Gyaman
प
.
.
॥ अथपञ्चमःसर्गःप्रारभ्यते ॥
भीमसेनचरित्रम् ।
॥२३॥
शिवाङ्गना वोढुमियेष यं विमुं, गृहीतहस्तानवराजमालिका । तस्मै नमः श्रीजगदेकतायिने, श्रीशान्तिथाय सुशान्तिसधेने ॥ १॥ अथोषनोद्राहणिकार्थमेतं, भीमं वणिक् प्रेषयतिस्म नित्यम् । परिम्रमन्सर्वजनेषु भूयः, किञ्चिन्नकार्य कुरुतेस्म | सोऽपि ॥२॥ किमस्य वाच्यं च कथं स मार्य-इत्थं न जानाति नृपोऽनमिनः । मनोज्ञवाक्यैन धनानि लोका-यच्छन्ति दुः| श्राव्यवचोमिराशु ॥३॥ दुरुक्तिवादेन अपां दधानः, शुद्धाशयस्त्यक्तकुसङ्गवृत्तिः । मृषोक्तिवादं कथमद्य वच्मि, लक्ष्मीपति सेति यथार्थमचे ॥ ४ ॥ निशम्य तद्वाचमनर्थमूला, चुकोप भीमाय भृशं महेभ्यः । वक्तुं न जानासि विमूढबुद्धे !, किं तर्हि कार्य तव पालनेन ।। ५ ।। शरीरसंपत्तिरिय विमूढ ? विलोक्यते भव्यतरा तवोचैः । किञ्चिन्नकार्य विदधासि मूर्ख ? विक्त्वां किमुक्तेन हि गर्हितानाम् ॥६॥ महेन्यवाग्वाण हतोऽपिभूपो-नियोज्य हस्तौ प्रणनाम नम्रः। नेत्राम्बुभिः किनमुखो जगाद, शरण्य ? मां पालय दु:स्थितं वै ॥ ७ ॥ भवादृशाश्चेत्करुणां न कुर्वते, तदा घृणा लोकहिता क यास्यति । कृतापराधेऽपि पिता न सूनवे, प्रकुप्यति त्वं मम जीवनं प्रभो ! ॥ ८॥ इत्यं विनम्रःस्तुतिभिः प्रसान्त्वयन, लक्ष्मीपतिं क्रुद्धमनल्पकल्पनः । कलत्रपुत्रैः सहदुःखितोनृपः, कालं कियन्तं विनिनाय मौनमाक् ॥ ६ ॥ ततोऽन्यदा गेहगवाचसंस्थिता, निरीक्ष्य भद्रामशुचिर्वणिग्वरः । विशुद्धिहेतो हिरेवसंस्थितो-दासी ययाचेऽम्बु निजार्थऽसाधिकाम् ॥१०॥ सा राजपत्नी विधृता
For Private And Personlige Only