________________
Shri Mahavir Jain Aradhana Kendra
श्री मीमसेन
चरित्रे ।
॥ ७२ ॥
www.kobatirth.org
ग्रहेणैव, नृपतिस्तं मनोरमम् | रत्नहारमपाहृत्य, ददौ तस्यै प्रमोदतः ॥ १८५ ॥ दयालुना पुनस्तेन, सहारो नयवेदिना । कन्यकायै नरेन्द्रेण, विलपन्त्यै समर्पितः ॥ १८६ ॥ वनक्रीडां विनिर्माय, परिवारयुतोनृपः । प्रविशन् पुरमद्राची-द्वणिजं सपरिग्रहम् || १८७॥ दीनोऽयमिति तं ज्ञात्वा निनाय स्वनिकेतनम् । तद्भार्या तं च भूजानि - गृहकर्मण्ययोजयत् ॥ १८८ ॥ कियानेषु यातेषु राज्ञी विद्वेषमाचरत् । वणिक्पत्न्यां निराशायां नृपमित्रानुमोदिता ॥ १८९ ॥ रेरण्डे ? गृहकार्याणि, सम्यक् किं न करोषि मे । तिरस्कृत्येति सा श्रेष्ठ भार्यां नित्यमपीडयत् ।। १९० ।। मिथ्यावादरता राज्ञी, नृपं प्रोचे कुवादिनीम् । श्रेष्ठिन गृहतोऽस्माकं सद्योनिर्वासय प्रिय ? ॥ १६९ ॥ अनया कूटकारिण्या, दास्याडलं मम सद्मनि । महानर्थविधायिन्या - मुखं द्रष्टुमसांप्रतम् ॥ १६२ ॥ कामजिन्नृपतिः प्रोचे, कृपापरीतमानसः । प्रिये १ निजाश्रितं शिष्टाः, पालयन्ति मनीषिणः ॥ १६३ ॥ शिष्टान् रचन्ति सर्वेऽपि केचनाऽशिष्टमानवान् ! प्रियाऽप्रियविभेदोहि, दयाधर्मे न युज्यते ॥ १९४ ॥ इति प्रबोधिता राज्ञा, तद्वेषं नैव सा जहाँ । विशेषतोऽभवदुष्टा, श्रेष्ठिन्यां कूटकारिणी ॥ १९५ ॥ निजमित्रमुखेनैव कुर्वन्ती सत्यमात्मनः । प्रीतिमती वचोऽसत्यं, न मेने स्वामिनोवचः । १९६ ।। स्वप्रियावशगोभूपः श्रेष्ठिनीं निरसारयत् । दुष्टकर्मविपाकेन, दुःखितां स्वनिकेतनात् ॥ १६७ ॥ नष्टबुद्धिं चमानाथो बभूव राज्यमोहतः । प्रभुत्वं प्राप्य विज्ञोऽपि, प्रायोगच्छति मूढताम् ॥ १६८ ॥ श्रथैकदा पुरे तस्मि - नागमन्मुनिपुङ्गवः । भिचायै पारणाकाङ्क्षी, पद्म्यां भूमिं पवित्रयन् ॥ १६६ ॥ भिक्षुकोऽयं कुतः प्राप्तो मलीनं वेषमावहन् । तिरस्कृत्येति तं भूप-धकार पतनाद्वहिः ॥ २०० ॥ कदाचिन्नृपतिर्ग्राम-चर्यायां बहिरव्रजत्, स्वन्पेन परिवारेण, राजितो राजकुञ्जरः ॥ २०१ || मुनये ददतं भिचां श्राद्धं
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
•→→→**← •*0*• **************OK
द्वादशः
सर्गः ।
॥ ७२ ॥