________________
Achana
S
agen Gyarmande
दसमः
भी भीमसेनचरित्रे ।
समः
।
समनीतिमाजाम् ॥ १०२ ॥ सामन्ताः कथयामासु,-स्तिष्ठ त्वं नृपतेऽधुना । तत्र गत्वा वयं पूर्व, जानीमस्तस्य चेष्टितम् ॥१०३॥ नृपाणां चरितं चित्रं, वर्तते सुजगोपमम् । लुब्धानां मधुजिह्वाग्रे, तिष्ठति हृदये विषम् ॥१०४॥ इत्युक्वा सचिवा. स्तूर्ण, तवृत्तान्त बुभुत्सया । भीमसेननरेशस्य, दर्शनाय विनिर्गताः ॥१०॥ सामन्ताः केऽपि सद्वस्तु, गृहीत्वा खजनैर्युताः। दर्शनाकांषिणो जग्मुः, सन्मुखं तस्य भूपतेः ॥ १०६ ॥ इतो भीमनराधीशो-वर्त्मनि मेदिनीभुजाम् । स्वीकुर्वन्नुपदा भ्रीराजगृहपुरान्तिके ॥१०७॥ घोरातिधोरामटवी-माससाद भयावहाम् । तत्रैव शिबिरावासं, कन्पयामास कन्पवित् ॥१०८॥ तस्यां पल्लीपतिरासी-चौर्यकर्मविशारदः । सुभद्रनामा तेजस्वी, सहस्रस्तेननायकः ॥ १०९ ॥ नरेन्द्रागमनं ज्ञात्वा, सोऽपि भक्तिपरायणः । गृहीतमणिरत्नादि-र्जग्मिवान्भूभृदन्तिके ॥ ११०॥ उपदीकृत्य वस्तूनि, पूर्वसंगृहितान्यपि । भूपतेश्चरण| द्वन्द्वं, प्राणंसीविनयान्वितः ॥११॥ भीमसेनस्ततोऽध्यासी-द्विलोक्य वस्तुसंचयम् । मदीयानि सुरत्नानि, लुण्टितान्यभवन् पुरा ॥ ११२ ।। तान्येव सन्ति बहुधा, कस्मादेतनिषादिना । लब्धानि तेन भूपेन, पृष्टः स स्तेननायकः ॥ ११३ ॥ कस्मादिमानि रत्नानि, प्राप्तानि भवता वद । वस्तूनि मामकान्येव, लक्ष्यन्ते नात्र संशयः ॥ ११४॥ सुभद्रः प्राह राजेन्द्र १ तद्वृत्तान्तं निशामय । मामकीना जना बन्यो, कस्यांचिदभ्रमन्पुरा ॥११॥ अध्वखेदपरिक्लान्ताः, केचित्पान्थाः सरित्तटे । निद्रिता अमवस्तत्र, निशीथिन्यामनाकुलाः ॥११६ ॥ संनिधौ स्थापितास्तेषा, विभूषणसमुद्गकाः । अपहत्य समानीता, मदाकवशंवदैः ।। ११७ ॥ अटव्यां सार्थवाहाना, व्रजतां संपदोऽखिलाः । लुण्टित्वा मां समे चौरा,-अर्पयन्ति मदावया ॥ ११८ ।। सुभद्रोक्तं वचस्तथ्यं, निशम्य भीमभूपतिः । तस्मिस्तुष्टमना जजे, सत्यवक्ता सतां प्रियः ॥ ११९ ॥
For PvAnd Person