________________
Acharya Shri Kasagaran Gyaan
श्री
नवमः
सर्गः
मीमसेनचरित्रे।
॥४९॥
धर्म एव मनुष्यालां, सेवनीयः सुखास्पदम् । धर्मामृतरसास्वादा-द्भवरोगः प्रशाम्यति ॥ १३२ ॥ अतो यात्राविधानेन, साफल्यं जन्मनः पुराः । विधातव्यं विधिनेन, तीर्थ पावयते जगत् ॥ १३३ ॥ सुशीला तद्वचः श्रुत्वा, मुमुदे धर्मलोलुपा ।। स्वहितं कर्तुमुन्निद्रः, को न हृष्यति मानवः ॥ १३४ ॥ कुमारावपि तत्कार्य, तातोक्तं विपुलार्थदम् । विदित्वा विदि। तात्मानौ, मेनाते गुरुभक्तितः ॥१३५ ॥ पुनस्ताम्यां पिता प्रोचे, प्रागेव राज्यसंपदः। साधनीयास्ततस्तीर्थ-दर्शनं संभविष्यति ॥ १३६ ॥ राज्यसंपत्तिमासाद्य, केऽपि भूपतयः पुरा । तीर्थयात्रा समाचनु:-श्रूयत इति साम्प्रतम् ।। १३७ ।। अतो विजययात्रायाः, समयो विद्यते शुभः । शरत्कालं समासाद्य, दिग्यात्रां कुर्वते नृपाः ।। १३८ ॥ विजयसेनसंमत्या, भीमसेननृपस्ततः । स्वराज्यग्रहणोत्साहं, व्यधाच्छक्तित्रयान्वितः ॥ १३६ ॥
आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः श्रीयुतबुद्धिसागरगुय॑त्पादसेवारतः। तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गोऽगानवमोऽतिरम्य चरिते श्रीभीमसेनीयके ।। १४०।।
इति श्रीभीमसेननृपचरित्रे नवमः सर्गः समाप्तः ॥ ६ ॥
॥४९॥
For Private And Personale Only