________________
ShriMahavir JanArchanaKendra
Achh
aun Gym
विषयानुक्रमः।
भीमसेन
नृपचरित्रस्य
* गर्भावासदुःखोपरि ललिताङ्गकुमारकथा, दशदृष्टान्तदुर्लभमानवजन्मवर्णनम् । वैराग्यभावनाऽऽपन्नस्य हरिषेणनृपतेःक्षाग्रहणम् , शास्त्र
शिक्षणपूर्वकं गीतार्थत्वं प्रतिपद्य सूरिपदग्रहणवर्णनम् । धर्मबोधकमुनेः श्रीशत्रुञ्जयगिरिप्रयाणम् । अनशनपूर्वकं सिद्धपदप्राप्तिवर्णनम् । हरिषेणसूरेः पुनः श्रीराजगृहपुरागमनम्, भीमसेनस्य गुरुवन्दनार्थ प्रयाणम् , सूरिकृतधर्मदेशना, अनित्यादिद्वादशभावनास्वरूपनिरूपणम् , हरिषेणसूरेविहारः ।।
___ द्वादशे सर्गेवैभारगिरौ हरिषेणसूरेः केवलज्ञानप्राप्तिवर्णनम् , देवेन्द्रादिकृतकेवलज्ञानमहोत्सवः । मूरिकृतधर्मदेशना, भीमसेननृपस्य निजपूर्वभवप्रश्नस्तत्पूर्वभववर्णनञ्च, तस्य वैराग्यपूर्वकदीक्षाऽभीलाषप्रादुर्भाववर्णनम् ।
त्रयोदशे सर्गेदेवसेनकुमारस्य राज्याभिषेकवर्णनम् । राज्ञा राज्याधिष्ठितकुमाराय राजनीत्युपदेशो विहितः। भीमसेन-विजयसेन-सुखीजा सुलोचनादीनां दीक्षाप्रदानम् | हरिषेणकेवलिनिर्वाणवर्णनम् । भीमसेनमुनेः केवलज्ञानम् । तत्कृतधर्मतत्त्वोपदेशवर्णनम् , विजयसेनसुशीलासुलोचनानां केवल ज्ञानं तेषां निर्वाणलब्धिवर्णनम् । अन्य कारप्रशस्तिश्च ग्रन्थान्ते । प्रकारान्तरेण संक्षेपतः श्रीभीमसेननृपकथानिबन्धनम् , विविधानामष्टकानामुल्लेखः ।।
For Private And Personlige Only