________________
Shri Mahavir Jain Aradhana Kendra
+++++***++OK **•.0K+++++*
www.khatirth.org
सिद्धिदा मम ।।१५३॥ न मया तव पादसेवनं, विहितं पूर्वकृतेन कर्मणा । अधुना कि शोचनेन मे, विपरीताऽर्थविदः कृपानिधे ? ॥१५४॥ मनसा मलिनेन मत्कृता, सहनीया सकलाऽपराधता । करुणान्वितचेतसा त्वया, जननि ? क्षेमविधायिनी सदा || १५५ ।। शिशवः खलु दोषदृष्टयः, स्वहितं नैवविदन्त्यबुद्धयः । पुनरीदृशमन्यगर्हितं न विधास्यामि कुकर्म मातृके ? ॥१५६॥' कलिना व्यथितोऽहमेकतो - वनिता दुर्वचसाऽतिबोधितः । विषमेण दुरन्तदुःखदं कृतवानस्मि विकर्म तावकम् || १५७॥ अतएव मदर्हशिक्षणं, प्रविधायाऽम्य १ कुरुष्व निर्मलम् । पदपङ्कजसेविनं हि मां, किमु याचेऽन्यदतः परं हितम् ? ॥ १५८ ॥ देहि मे मरणं मात - श्राण्डालकर्मकारिणे । मादृशोऽन्यो न लोकेऽस्मिन्विद्यतेऽवद्य कर्मकृत् ॥ १५९ ॥ श्राकर्ण्य वचनं देवुः, सुशीलोवाच तं मुदा । कर्मणोत्पद्यते लोके, सुखदुःखनियंत्रणम् ॥ १६० ॥ कृतकर्मचयो नास्ति, देहिनां भोगमन्तरा । तस्माच्या मनाक् चिन्ता, विधेया न विशांपते । ॥। १६१ ॥ इत्थं राज्ञीव चौहृष्टो- हरिषेणः कुमारयोः । गत्वाऽन्तिके नमश्चक्रे, निन्दतिस्म ततो निजम् ॥ १६२ ॥ कृतघ्नोऽहं महापापी, दुष्टकर्मविधायकः । कां गतिञ्च गमिष्यामि, का मे संस्था भविष्यति ॥ १६३ ॥ तावतुन्यो मम भ्राता, स मया द्विष्टबुद्धिना । निर्वासितो वने शून्ये, तन्मे दुःखायते भृशम् ॥ १६४ ॥ कुमारौ तद्वचः श्रुत्वा कृपाङ्कुरितचेतसौ । तोषयामासतुस्तं द्राक्, सुधासोदरसूक्तिभिः ॥ १६५ ॥ किमनेन प्रलापेन, पितृव्य १ तव सांप्रतम् । भवितव्यं भवत्येव महतामपि देहिनाम् ॥ १६६ ॥ मीलनायाssगतान्सर्वा - नथभीमनरेश्वरः । दृष्ट्या संभावयामास, हर्षोल्लसितमानसः ॥ १६७ ॥ प्रजाः सर्वाश्चिराद् दृष्ट्वा, भूपतिं भीमविक्रमम् । अतृप्त इव पश्यन्ति निर्निमेषविलोचनाः ॥ १६८ ॥ महाऽऽनन्दस्तदा जज्ञे, मिलिते सकले जने ।
१०
For Private And Personal Use Only
14+10+408493************
Acharya Shri Kassagarsuri Gyanmandir