________________
ShriMahavir JanArchanaKendra
म
प्रथमः
श्री मीमसेनचरित्रम् ।
सगः।
म दयः। श्रेयासन्ततिमातनोतु स सतां श्रीनेमिनाथप्रमुः ॥४॥ यद्वाक्याऽमृतसेवनेन विबुधा जीवादितचनजं, संवेद्यो
पदिशन्ति भव्यमनुजान्धर्माऽध्वसंसेविनः । संहर्चा कुमताऽध्वनः पटुतया यश्चाऽभवत्स प्रभुः, श्रीमान् पार्श्वजिनेश्वरो भवतु वो मागन्यमालाप्रदः ॥ ५ ॥ यद्वाणीविलसत्प्रभावमधिकं वाञ्छत्यसौ भारती, यत्सच्चप्रकरं प्रयातुमनिशं सिंहोऽङ्कदम्भाच्छितः। यत्सौन्दर्यविलोकनेच्छुरदधच्चक्षुःसहस्रं हरि-स्तं श्रीवीरविभुं नमामि सततं सिद्धार्थ-भूपाङ्गजम् ॥६॥ पीयूषाऽशनधामजातयशसः श्रेय:श्रिया राजिता, स्फुर्जद्धर्मविभूषयाऽश्चितघनाः कैवन्यसंपद्धराः। दुष्कर्मारिविनाशनकविभवः सर्वेऽपि तीर्थङ्कराः । शेषाः शान्तिकरा भवन्तु भविनां मुक्तिप्रियाऽऽलिङ्गिताः ॥ ७ ॥ सर्वो लब्धिगणः परस्परसमुत्पन्नेययेव चणा-त्पाथोधि प्रवरं यथा श्रुतनिधि सर्वाऽऽपगानां व्रजः । शिश्राय स्वयमेव यं गत. भवभ्रान्ति समेत्य श्रियं, दद्याद्दीव्यतनुः स वा शिवकरी श्रीमान् प्रभुगौतमः ॥८॥ वाचा विलासा विलसन्ति येषां, जगत्यनन्यं रसमर्पयन्तः । विज्ञानिनस्ते हरिमद्रमुख्या,-जयन्तु सर्वेष्टकराः कवीन्द्राः ॥९॥ ___ग्रन्थाननेकान्प्रविधाय हृद्याम् , यो भव्यलोकोपकृतिं चकार । दुर्वादिनां वृन्दमनेकशश्च, तत्त्वोपदेशेन जिगाय सूरिः ॥ ॥ १० ॥ मिथ्याविना म्लेच्छजनुष्मतां यो-धर्मप्रवृत्ति प्रदिशन्प्रकामम् । चक्रे समुद्धारमनन्पबुद्धि-योगीश्वरो निर्जित| वैरिवारः ॥ ११ ॥ सद्बुद्धिसौभाग्यनिदानमेकं, स्वर्गाऽपवर्गाऽध्वनि सार्थवाहम् । विज्ञानसम्पचिनिधानमादौ, श्रीबुद्धिपाथोधिगुरुं नमामि ॥१२॥ वाचस्पतिर्मातमुखोऽपि सद्यः, सञ्जायते यद्विपुलप्रसादात् । सरस्वतीं तां प्रणमामि देवीं कृतोपकारी जगति प्रमोदात् ॥ १३ ।। जयन्तु सन्तः सदसत्परीक्षकाः, सता गुणानां ग्रहणे समुत्सुकाः। किमन्यया
For Private And Personlige Only