________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
त्रयोदशः
श्रीभीमसेनचरित्रे
सर्गः।
॥७४॥
द्धरणे क्षमा । दीक्षा तरण्डसंकाशा, कीर्तिता बानिमिः सदा ॥३॥ अतस्ता क्षिप्रमादाय, कर्मवैरिविनाशिनीम् । करोमि सफलं जन्म, मानवं मानहारिणीम् ॥ ४॥ इति निश्चित्य मनसा, विजयसेनसन्निधौ । पत्रं प्रदाय स्वं दूत, प्रेषयामास भूपतिः ॥ ५॥ विषमोऽयं भवोराजन् !, रोचते मे न साम्प्रतम् । विनश्वरंसुखं लोके, कियत्कालं हि तिष्ठति ॥ ६ ॥ तत्पत्रं स्वकरे कृत्वा, दूतः सत्वरगामुकः । म निदेशतः प्राप, चितिप्रतिष्ठमुत्सुकः ॥ ७॥ विजयसेनभूपाय, प्रतीहारप्रवेशितः । स तत्पत्रमदाइतो-दूतकमविशारदः ॥८॥ सोऽपि तत्पत्रमुन्मय, वाचयामास भूपतिः । विज्ञातपत्रसारोऽथ, परमानन्दभागभूत ॥ ९॥ सत्कृत्य भूपतितं, कुशलोदन्तशंसिनम् । भीमसेननराधीश-राजधानी विसृष्टवान् ॥ १०॥ ततोविजयसेनोगान्महिष्या वासवेश्मनि । प्रमदाः प्रेमवत्योहि, वार्चाविश्रामहेतवः ॥११॥ विजयसेन आचख्यौ, स्वमार्या मधुराचरम् । वचनं संशयच्छेदि, परत्रेह च शर्मदम् ॥ १२ ॥ प्रिये ! दीवारणोगद्य, तवाऽस्ति भगिनीपतेः । इत्येतत्तस्य दुवेन, ज्ञापितोऽस्मि सयोषितः ॥१३॥ अतस्तत्र गमिष्यामि, तिष्ठाऽत्र त्वं सुखेन वै । राजी प्रोवाच तं स्वामिन् ?, त्वां विना स्थातुमक्षमा ॥ १४ ॥ कथमेकाकिनी तिष्ठे-प्रमदा प्रियमन्तरा । पतिव्रता चणं भर्तृ-वियोग सहते न वै ॥१५॥ तौ दम्पती विचार्यैवं, गमने कृतनिश्चयौ । पुरं राजगृहं प्राप्ती, किं दूरं स्निग्धचेतसाम् ॥१६ भीमसेननरेन्द्रोथ, विजयसेनभूधरम् ।। संभाष्य मुदमादधे, सप्रियं प्रियया सह ।। १७॥ मिथोवा विनोदेन, कतिचिद्वासरानुभौ । व्यनष्ट पार्थिवी शुद्ध-प्रेमपा
शेन यन्त्रितौ ॥ १८ ॥ अन्येधुरात्मशुद्ध्यर्थ, भगवन्तं मुनीश्वरम् । तमेव वन्दितुं सर्वे, भीमसेनादयो ययुः ।। १६ ।। पञ्चाङ्ग* प्रणिपातेन, केवलिनं प्रणम्य ते । नियोजिताञ्जलिपुटा-यथास्थानमुपाविशन् ॥ २०॥ धर्मलाभाऽऽशिषा सर्वान् , संभाव्य
॥७४॥
For Private And Personlige Only