________________
केवली प्रभुः । देशनां दातुमारेभे, स्वर्गापवर्गदायिनीम् ॥२१॥ संसारदावाऽनलदाहदग्धः, समन्ततः शुष्यति धर्मपादपः । संवेगभावामृतसेचनेन, सचेतनोभव्यजनैर्विधीयते ॥ २२॥" चारित्ररत्नान परं हि रत्नं, चारित्रवित्तान्न परं हि वित्तम् । चारित्रलामान परोहि लाभ-चारित्रयोगात्र परोहि योगः" ॥ २३ ॥ दीचा गृहीता दिनमेकमेव, येनोग्रचित्तेन शिवं स याति । न तत्कदाचित्तदवश्यमेव, वैमानिकः स्यात् त्रिदशप्रधानः ॥ २४ ॥ चारित्रमाहात्म्यामिदं निशम्य, भव्याः ? भवेन्मोतसुखाऽभिलाषा । गृहीत यूयं चरणं पवित्रं, यदि प्रशान्तेन्द्रियभोगकामाः॥२॥ वैराग्यमूलं सुगुरूपदेश,-माकपर्य दीक्षोत्सुकमानसोऽभूत् । भीमः सभार्योंहि गुरुप्रबोधो,-वैराग्यभावं जनयत्यकाण्डम् ॥ २६ ॥ अन्ये गुरुवचः श्रुत्वा, चारित्रग्रहणेऽक्षमाः । व्रतानि द्वादश प्रीत्या, स्त्रीचक्रुर्गुरुसन्निधौ ॥ २७ ॥ भीमसेननृपः प्रोचे, पुनर्विनयवामनः । दीक्षा प्रदेहि मे भगवन , संसारोदधितारिणीम् ॥ २८ ॥ केवलीभगवानूचे, विलम्ब कुरु मा नृप ? । प्राणिनां जीवनं प्रोक्तं, विघुद्दामेव चञ्चलम् ॥ २९ ॥ प्रणम्य केवलीशं तं, मुनिवृन्दसमन्वितम् । भीमः सपरिवारोऽथ निजसबनि जग्मिवान् ॥३०॥ कुटुम्ब स्वं समाहूय, सन्तोष्य भोजनादिना । देवसेनं निजे राज्ये ऽभिषिषेच नृपोत्तमः ॥ ३१ ॥ राज्याऽऽसनाधिष्ठितपुत्रमेवं, श्रीभीमसेनो निजगाद कश्चित् । हितोपदेशं भववारिराशि, तितीपुरक्षुब्धमनाः सुधीरः ॥ ३२ ॥ सुत ? त्वयाऽपत्यमिव प्रजेयं, सदैव पान्या नयव+भाजा । चिरं मया बधितसौख्यसंप-विधानववत्करपत्रमुक्ता ॥ ३३ ॥ धैर्य न त्याज्यं विधुरेऽपि काले, विभूषणं धैर्यमिहाऽस्ति पुंसाम् । आपत्पयोधिं हि तरन्ति भूपाः, पराक्रमैकोडुपसंश्रयेण ॥ ३४ ॥ नीति समालम्ब्य नरेन्द्रवर्गों-राज्यश्रियं वर्धयते सुखेन । नीतिर्हि चक्षुः प्रथमं प्रदिष्ट, विनव
For PvAnd Personale Only