________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
॥ ४३ ॥
*++++++++**+++******++++***++
www.kobatirth.org
,
व्यतीत हा भोजनं न विलोकितम् | अधुनैवाऽऽगमिष्यामि, गदित्वेति जगाम सा ॥ १४६ ॥ कार्य प्रकामं कुर्वन्ती, पौराणां वेश्मनि स्थिता । कार्यान्तोऽद्यापि नो जातस्ततः सा न समागता ॥ १४७ ॥ इति बालवचः श्रुत्वा दुःखार्त्ताऽथ सुलोचना । वैश्यमुख्यस्य संप्राप, गृहं स्वसृदिदृक्षया || १४ || पेषण भ्रामयन्तीं तां कृशाङ्गीं श्यामलाऽऽननाम् । सुजीर्णवसनां मूर्ध्नि, स्थापिताम्बरख एडकाम् ॥ १४२ ॥ सुशीलां महिषी दृष्ट्वा, न बुबोध विरूपिणीम् । भगिनीं स्वां सुशीला तु, लक्षयित्वा विवेद सा || १५० || पेषणीं च परित्यज्य संस्थिता दूरतः स्वयम् । वहमाना त्रपां भुरिं, सुशीलाऽऽक्रन्दनं दधौ ॥ १५१ ॥ तत्सन्निधौ समागत्य, विज्ञातार्था सुलोचना । सान्त्वयन्ती सुशीलां द्रागू, वस्त्राणि पर्यवारयत् ॥ १५२ ॥ भूष खानि ततः प्रादात् साऽप्यलङ्कारभागभूत् अलङ्कारानिमान् दृष्ट्वा, शङ्कितं तन्मनोऽभवत् ॥ १५३ ॥ सुशीला पृच्छतिस्मैतां, भगिनि ? भूषणानि ते । इमानि केन दत्तानि, मदीयानीव भाति मे ।। १५४ ॥ अहन्तु तन्न जानामि, पृच्छ त्वद् भगिनीपतिम् । तद्वृत्तान्तं तयाऽऽख्यायि, विजयसेनभूपतिः ॥ १५५ ॥ भूपतिर्भूषथोदन्तं कथयामास शालिकाम् । अस्मिन् पुरे पुरा कश्चिद्विक्रेतुं भूषणानि ना ।। १५६ ।। रात्निकाऽऽपणमासाद्य, दर्शयामास संभ्रमात् । सोऽप्यनर्घ्याणि ess, चिन्तयामासिवानिति ॥ १५७॥ नृपचिन्हमयान्येता - न्यस्य नो संभवन्ति वै । अतस्तद्ग्रहणेऽहं स्यां दुरन्तापचिभाजनम् ॥ १५८ ॥ किन्त्वेतानि नरेन्द्रस्य दर्शनीयानि युक्तितः । पुरुषं तत्र तं मुक्त्वा, आगतः स मदन्तिकम् ॥ १५६ ॥ विनयात्प्रणिपत्या, पान्थः कोऽपि नराधिप ? । विक्रेतुं भूषणान्येता - न्यागतोऽस्ति मदापये ।। १६० ।। अलङ्काराभिरीतचिह्नानि तद्गतानि च । भीमसेननरेशस्य, सन्त्येतानीत्यचिन्तयम् ।। १६१ ।। मणिकार ? नरः सोऽपि, वास्ते ब्रूहि
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
********@****************←+1K+→→
अष्टमः
सर्गः ।
॥ ४३ ॥