________________
ShriMahisvirJanArachanaKendra
Acharya:sha.KailassagarsunGvanmandir
श्रीभीमसेननृपचरित्रस्य विषयानुक्रमः ।
-OF
प्रथमे सर्गेनिजेष्टदेवतास्मरणम् । सजनदुर्जनवर्णनम् , राजगृहनगरवर्णनम् । गुणसेननृपवर्णनम् । प्रियदर्शनाराज्ञीवर्णनम् । सूर्यस्वप्नसूचितराज्ञीगर्भदोहदवर्णनम् । द्वासप्ततिस्वप्नफलवर्णनम् । भीमसेनजन्मवर्णनम् । हरिषेणजन्मवर्णनम् । कुमरयोः कलाशिक्षणवर्णनम् । युवराजपदप्रदानवर्णनम् । सुमित्रदूतप्रेषणम् । कौशाम्बीनगरीवर्णनम् । मानसिंहभार्याकमलाकुक्षिसमुद्भवसुशीलागुणवर्णनम् । तस्याभीमसेनेन सह सम्बन्धः ।
द्वितीयस्मिन् सर्गे__ श्रीभीमसेनविवाहवर्णनम् । सुरसुन्दर्यासह हरिषेणविवाहवर्णनम् । मानसिंहस्य द्वितीयपुत्र्याः सुलोचनायाः क्षितिप्रतिष्ठनगराधीशविजयसेनेन साद्धं विवाहः।
तृतीयस्मिन् सर्गे-- राजगृहनगरं निकषा वाटिकायां चन्द्रप्रभमुनेरागमनम् । तद्वन्दनार्थ गुणसेननृपगमनम् । मुनिकृतोपदेशश्रवणम् । कुमारादिभिः सम्यक्त्वादिग्रहणम् । निशि सुप्तस्य नृपतेः संसाराऽसारताविचिन्तनम् । गुणसेन-सुमंत्रमंत्रिणोर्विवादः । चार्वाकमतखण्डन
For Private And Personlige Only