________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
॥ ८२ ॥
*************
www.kobatirth.org
न्धिताः । देवीवृन्दसमाकीर्णा - स्तूर्यनादाऽतिसुन्दराः ॥ २४६ ॥ कलापकम् । देवा विचित्रचिह्नाथ, प्रशस्तरूपधारिणः । महर्द्धिसौख्यसत्कीर्त्ति - बलदीप्तिप्रभाविताः ॥ २५० ॥ समस्तभूषयाऽऽकीर्णा - दिव्यवासोविभूषिताः । गन्धमान्योल्लसदेहा- अपूर्व भोगसेविनः || २५१ ।। दिव्यगन्धरसस्पर्श-वर्णैर्दीत्या च दिव्यया । प्रभया लेश्यया चापि, मासयन्तो दिशोदिशः ॥ २५२ ॥ दिव्यतूर्यनिनादेन, दिव्यगानस्वरेण च । दिव्यभोगोपभोगांव, भुञ्जाना विलसन्ति ते ।। २५३ ।। कलापकम् ।। अनुत्तर विमानेषु चतुःषु विजयादिषु देवा द्विचरमा एक-चरमाः पश्चमे पुनः ॥ २५४ ॥ सौधर्मकल्पादारभ्य, सर्वार्थ यावदेषु च । स्थित्या दीया प्रभावेण विशुद्ध्या लेश्यया सुखैः ॥ २५४ ॥ इन्द्रियाणां विषयेणाऽ - वधिज्ञानेन चाऽमराः । भवन्ति पूर्व पूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ॥ युग्मम् ॥ २५६ ॥ अकामनिर्जरा बाल - तपः सम्पत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ २५७ ॥ विलासोल्लाससर्वस्वं रतिकोषसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ २५८ ॥ देवसेनो गुरुं प्राह, श्रुतदेवर्द्धिसंपदः । ब्रूहि सिद्धस्वरूपं मे, सिद्धसौख्यं च कीदृशम् || २५६ || केवली कथयामास, राजन्नत्रान्तरंमहत् । सौभाग्यं किममर्थ्यानां यच्छरीरमशाश्वतम् ॥ २६० ॥ कषायतीव्रता कर्म - बन्धजा परतन्त्रता । अवशानीन्द्रियाण्याशा, गुर्वी विषयसंभवा ।। २६१|| उत्कर्षाश्चापकर्षाश्च विविधा मोहचित्रता । दुरन्तपरिणामोभी - मृत्योस्तेषां कियत्सुखम् ॥२६२॥ संगीतप्रखानां नो, योगोऽपि तत्वतः सुखम् । विलापः सकलं गीतं, नाट्यमेव विडम्बनम् ॥ २६३ ॥ भारायन्ते समाभूषाः, कामाः सर्वेऽपि दुःखदाः । राजन्नवेद्यतः सिद्धाः, सुन्दराः परमार्थतः ।। २६४ ।। तेषामेव परं सौख्यं, च्युतास्ते कर्मबन्धनात् । निष्पन्न कार्यजातवा - द्विहीनाश्च मनोरथैः ॥ २६५ ॥ विज्ञातसर्व भावास्ते, सर्ववस्तु निरीक्षकाः । जन्ममृत्यु
For Private And Personal Use Only
**@******************
Acharya Shri Kasagarsun Gyanmandir
त्रयोदशः
सर्गः ।
* ॥ ८२ ॥