________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेनचरित्रे ।
॥ ३१ ॥
***+++******+******++0
www.kobatirth.org
-रुत्थाय सञ्चात्मा, भोजनं सुमनोहरम् ॥ ८४ ॥ कस्वा त्वामर्पयिष्यामि, सुस्वादु सुरसाश्रितम् । याबस्सूर्यप्रकाशः स्वातावत्पुत्र ? धर्मा कुरु ॥ ८५ ॥ युग्मम् ॥ आगन्ता तव तातोऽपि प्रभूतसंपदाऽन्वितः । मिष्टाश्रद्राचपकान - मोज्यानि चानयिष्यति ॥ ८६ ॥ मोदकान् रुचिरान् कृत्वा, पिण्डिकाः पायसं तथा । कंसारं दाधिकं चैव, बटकानि च मएडकान् ॥ ८७ ॥ शाकानानि विचित्राणि, विनिर्माय प्रगे किल । भोजयित्वा च ताम्बूलं चूर्ण पूगसमन्वितम् ॥ ८८ ॥ वितीर्य तुभ्यं निर्वृत्ता, भविष्यामि प्रियाऽऽत्मज ? । निशान्तश्चाधुना भावी श्रुत्वैवमाप सः ॥ ८९ ॥ सन्तोषमानिनौ पुत्रा - वभूतां माविशर्मणा । सुशीला शीलसंपन्ना, वायुना शीतलेन च ॥ ६० ॥ कम्पमानवपुर्यष्टि, धृतरोमाश्चकञ्चुका । पतदश्रुप्रवाहेण, क्लिन्नदन्तच्छदच्छविः ॥ ९१ ॥ तथाविधां समालोक्य, देवसेन उवाच ताम् । रे! अम्ब १ किं करोष्येवं, किं दुःखं तब जायते ||१२|| बोधयित्वाऽपि भो मात - रावां सन्तोषितौ त्वया । यदि त्वं कुरुषे क्लैब्यं तदा नौ का गतिर्भवेत् ॥ ९३ ॥ मारुदिहि ततो मातः, १ साम्प्रतं शं भविष्यति । धृतधैर्यजना लोके, दुःखपारं प्रयान्ति हि ॥ ६४ ॥ इति पुत्रवचः श्रुत्वा, क्षमाकचुकधारिणी । साऽवदत्कोऽपि नास्त्येव, ममाssवारोऽय बालक ? ॥६५॥ त्वत्पितैवाऽभवद्वत्स १ शरणं केवलं मम । दुःखौधैस्तप्यमानः स - दूरदेशं जगाम हा ॥ ९६ ॥ मनोहारिवचोभिर्मा, वञ्चयित्वा धनार्जनम् । कृत्वा मासं समेष्यामि, गदित्वेति स जग्मिवान् ।। ९७ ।। तस्मिन्प्रयातेऽभवदेकवर्षे, न प्रेषितं द्रव्यमपीह किञ्चित् । निकामचिन्ताऽधिगतस्य तस्य, निरामयोदन्तमहो दुरापम् ॥ ९८ ॥ सत्यसन्धः कुतो धीमा, - निःशू कहृदयोऽजनि । त्वत्क्तिा पालने दचो, नैवं भूतोऽभवत्कचित् ॥ ९९ ॥ वश्वको न मया ज्ञात-ईदृशो नरनायकः । अन्यथा पल्लवं तस्य कथं मुचामि कर्हिचित् ॥ १०० ॥ इतस्त
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
**********************
षष्ठः
सर्गः
॥ ३१ ॥