________________
Shri Mahavir Jain Aradhana Kendra
मीमसेनचरित्रे ।
॥ ८५ ॥
***********+******++++**
www.kobatirth.org
चत्वारि, केवलित्वे तथैव च ॥ ३४६ ॥ सुशीला शुद्धचरिता, चारित्रं शुद्धिमत्तरम् । प्रपाल्य विधिना साध्वी, ज्ञानाऽऽराधनमातनोत् ॥ ३५० ॥ आयुःप्रान्ते चीणकर्मा, लब्धकेवलसद्गुणा । शुक्लध्यानसमारूढा, मोचसंपत्तिमाप सा ॥ ३५१ ॥ विजयसेनराजर्षि - स्तपसा ध्वस्तकम्मपः । पालयित्वा व्रतं तीव्रं जगाम केवलश्रियम् || ३५२ ॥ सुरासुरगणाधीशेरचिते केवलोत्सवे । पद्मासनसमासीनो-विहिताऽन्तिमदेशनः ॥ ३५३ ॥ शेषकर्माणि निर्मून्य, प्रशान्ताऽऽत्मदशां श्रितः । भगवान् केवली प्राप, चणेन मुक्तिसंपदम् ॥ ३५४ ॥ सुलोचना समालोच्य पापकर्माणि सर्वथा । शुद्धेन तपसाऽखण्डं, चारित्रं पर्यपालयत् ।। ३५५ ॥ प्रान्ते कर्मचयं कृत्वा, शश्वान पराहि सा । शाश्वतं पदमापेदे, समासादितकेवला ।। ३५६ ।। धर्म एव सदा लोकान्, रचितो रचति स्वयम् । दुर्गतौ पतनादन्यो-नाऽस्ति रचाकरो नृणाम् ।। ३५७ ॥ मन्याः १ सर्वे विजानीत, विचित्रा कर्मणां गतिः । कर्मजन्यं फलं लोके, भुज्यते ह्यवशैर्नरैः ॥ ३५८ ॥ कर्मबन्धाद्विभीताऽलं, नूतनं न विधीयताम् । यान्यर्जितानि कर्माणि तानि संयमपर्शुना ॥ ३५६ ॥ विन्दन्तु भविकाः सद्यः, समताऽध्वनि संस्थिताः । तेनैव शिवसंप्राप्ति-रचिराद्वो भविष्यति || ३६० ॥ युग्मम् ॥ विनिर्मितात्कथाकोशाच्छ्रीयशोदेवसूरिभिः, सारमुद्धत्य रचितं, चरित्रमिदमद्भुतम् ॥ ३६१ ॥ मोहमय्यां विधायैव, चातुर्मासीं शुभावहाम् । सङ्घाऽऽग्रहेण विदुषा, सूरिया ऽजितवर्द्धिना ॥३६२॥ युग्मम् ॥ मुनिरसाङ्कशशाङ्क(१६६७) मितेऽब्द के नृपतिविक्रमतो ग्रथितं शुभम् । चरितमेतदनन्परसप्रदं, गुणवतां सुधियां भुवि जायताम् ॥ ३६३ ॥ यावद्भानुनिशाकरांऽशुनिवहोद्यावापृथिव्यन्तरं ध्वस्ताऽशेषतमोभरविरतरं प्रद्योतयत्यात्मना । तावष्टिमिदं ददातु चरितं पुण्याऽऽत्मनां चेतसि श्रीमद्भीमनरेशितुः सुललितं पीयूषनिस्यन्दवत् ॥ ३६४ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
त्रयोदशः सर्गः ।
॥ ८५ ॥