________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माश्रित्य नरेश धूर्चः ।। १२० ।। ततोऽद्य सैन्यानि हि मेलयित्वा कार्य तथाऽयं न बहिः प्रयाति । विधाय काराग्रहवचिनं तं, समीहितं मे सफलीकुरुष्व ।। १२१ || मम्भारवेणैव भटाः समेताः प्रोचुव करवाम किमद्य भूप । भीमस्य सौघं परितो मवन्तः, संवेष्टय तिष्ठन्त्विति सोप्युवाच ।। १२२ ।। सौधाद्वहिर्गच्छति चेत्स सद्यो - वध्योभवद्भिः प्रणतोप्यरक्ष्यः । अपक्षपातोऽत्र विधेय भासीत्सिद्धेहि कार्ये सुतरां प्रमोदः ।। १२३ ।। विलोक्य संप्राप्तवलाऽभियोगं, दध्यौ स भीमोऽपि विचारचारुः । किमद्य कार्यं वगतिर्विधेया, विकल्पकल्पं विविधं चकार || १२४ || जग सुनन्दा बलमुस्कटं तदा विलोक्य नग्नाऽसिकरं- नराधिपम् । प्रयामवार्त्ताऽपि सुदुर्लभाऽधुना, मृत्यूद्भटाः प्राणहरा भवन्ति हि ॥ १२५ ॥ घोरं दलं वीक्ष्य धृतास्रशखं, घराभव: कांदिशिको बभूव । मृत्युर्भुवो जन्मवतां जगत्यां कुमारयोर्मा व्यसनं दुनोति ।। १२६ ।। ततः सुशीला व्यसनेन मूर्च्छा-मवाप्य भूमौ निपपात सद्यः । जलाभिषेकेण मरुत्प्रयोगे-र्जगाम शुद्धिं विविधोपचारैः ।। १२७ ।। पुनर्वभाषे नृपतिं सुनन्दा, चिन्ता न कार्या भवताऽत्रकाचित् । जानामि गूढां रचितां सुरंगां, तदत्रगम्यं भवता सुखेन ॥ १२८ ॥ तद्दर्शितं भूविवरं प्रपन्नः, कलत्रपुत्रान्वितभूमिभर्त्ता । प्रदीपिकां मार्गतमोऽपां सा, प्रज्वान्य तेषां पुरतश्वचाल ।। १२९ ।। द्वारं समुद्घाट्य घरागृहस्य, प्रावेशयत्तत्र नृपादिकान्सा । यदाययौ क्रोशयुगं नरेशः, पप्रच्छ तावत्सुधियं सुनन्दाम् ॥ १३० ॥ भूगर्भमार्गो न निवेदितो मे, कथन्त्वियत्कालमनर्घ्यशीले ? । त्वामेव जानामि मदर्पिताऽसुं, विरोधिभिः किं स्वमतस्थितैरपि ॥ १३१ ॥ अनल्पधीर्भूपतिमब्रवीत्सा, वाच्यं कियद्वै स्वजनाग्रतोऽपि । सुरक्षितो गुप्ततयाहि मन्त्रः, काले विषले गुणमप्रमेयम् ॥ १३२ ॥ विवेद चैतञ्जननी मदीया, साऽचीकथन्मां परलोकगामिनी । क्रोशार्द्धमेतद्विलमस्तिशेषं,
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
-+++******+******+4