________________
Shri Mahave-JanArchanaKendra
Achnash
tag
Gyarmande
पष्ट
समे।
भीमसेनरपित्रे।
॥३२॥
गत्वा प्रवाधयेत् । अहन्तु नैव शक्योऽस्मि, तत्र गन्तुं निरर्थकः ॥ ११ ॥ हहा कीदृग्विधाऽवस्था, मामकीना भविष्यति । दिगन्तश्रान्तकीर्तीनां, दु:स्थितेर्मरणं वरम् ॥११९॥ सुखसंपत्तिमुद्दिश्य, य उपाया विनिर्मिताः। विरुद्धफलदास्ते मे,-5मवनामज्वरोपमाः ॥ १२०॥ यदि तेषां समीपेऽई, गत्वा तिष्ठामि निःस्वकः । सत्वरं तर्हि ते प्राणां-स्त्यजेयुद्धविचारतः ।। १२१ ॥ खमेऽप्यज्ञातदुःखोऽहं शरणार्थिसुखप्रदः । अश्रुतान्यपि कष्टानि, साचादनुभवाम्यहम् ॥ १२२ ॥ मरणं देहि मे दैव ! विधाय करुणां मयि । मृतमेतं विजानन्ति, यो दुःखार्थोऽपि जीवति ॥ १२३ ॥ चिन्तयनिति भूपाला, खिन्नस्तस्माद्विनिर्ययौ । प्रकुर्वन्नश्रुधाराभि-मुखकान्ति मलीमसाम् ॥ १२४ ॥ पत्तनादहिरागत्य, वटमकं ददर्श सः। तदधस्ताच गत्वाऽऽशु, चिन्तयामासिवानिति ॥ १२५ ॥ विषमक्षणतःप्राणाः, प्रयान्ति स्फुटमेव तत् । परं नास्ति धनं पार्श्वे-आनेतव्यं कयं मया ॥ १२६ ॥ सश्चिन्त्येति तरोस्तस्य, शाखायामुष्णिपं निजाम् । निवद्धय गुरुनिःश्वासं, सोऽन्त्यको समाचरत् ॥ १२७ ॥ करौ संयोज्य मालाग्रे, विनयाश्चितमानसः । मनोवाकाययोगेन, नमस्काराञ्जजाप सः ॥ १२८ ॥ चत्वारि | शरणान्यादौ, कृत्वा देहमुमुक्षया । सर्वेषां जीवराशीना,-मपराधांस्त्यजाम्यहम् ।। १२९ ।। समाहितेति सद्बुद्धि-भीमसेन नराधिपः । त्रिधा शुद्धि प्रकल्प्याऽऽदौ, सस्मार स्वपुराकृतम् ॥ १३०॥ अपराधसहस्राणि, जीवानां कृतवानहम् । रंङ्कोऽहमिति मां मच्चा, चमध्वं जीवराशयः ॥ १३१ ।। उपकारकृतां नृणा-मृणीभूतोऽस्मि केवलम् । अनुग्रहं विधायैव, मयि ते सन्तु निर्मलाः ।। १३२ ॥ कृतं कर्म मया भुक्तं, सुखदुःखसमन्वितम् । दोषस्तत्र न कस्यापि, किन्तु मत्कर्मणोऽखिलः॥ १३३ ।। व्रतादौ यदि संजातो-मिथ्याऽऽचारस्तदाऽस्तु मे । ज्ञानतोऽज्ञानतो वाऽपि, निर्दोषत्वमनर्थभिद् ॥१३४॥ खं नेत्र
*
॥३२॥
For Private And Personale Only