________________
Shri Mahavir Jain Aradhana Kendra
18+193++++*03
www.khatirth.org
अथद्वादशःसर्गःप्रारभ्यते ॥
विशुद्ध विज्ञान विलोचनेन, विलोकितं येन चराचरं जगत् । स्तवीम्यहं तं गतरागरोषं पद्मप्रभुं पद्मनिभाननच्छविम् ॥ १ ॥
विहरन्विविधान्देशान्, ज्ञानध्यानपरायणः । वैभारगिरिमापेदे, साधुवृन्दसमन्वितः ॥ २ ॥ हरिषेणमुनिर्भक्त्या, गुरूणां विनयेन च । चतुर्दशाऽरं पूर्वाणि, पपाठाऽङ्गानि शुद्धिमान् || ३ || तपांसि तेपे तीव्राणि, सहमान: परीषहान् । किमशक्यं भवभ्रान्ति-भीरूणां व्रतधारिणाम् || ४ || निर्मूलानकरोत्सर्वान्, कपायान्मोचरोधकान् । कूलङ्कषेव संहृत्य, पादपान्कूलवर्त्तिनः ।। ५ ।। तपोऽग्निनाऽतिदीप्तेन, दहतिस्म मुनीश्वरः । कर्मकचसमूहं स-शमीकाष्ठमिवाऽरसम् ॥ ६ ॥ क्रमेण क्षपकश्रेणी -मारोहन्मुनिपुङ्गवः । मेषादिराशिसंख्यानं, शशाङ्क इव निर्मलः ॥ ७ ॥ दग्धाऽशेष मनः क्लेद - आदर्श निर्मलाऽऽशयः । हरिषेण मुनिर्भद्रः, केवलज्ञानमाप सः ॥ ८ ॥ इन्द्रादिदेवतास्तत्रा - ऽवधिज्ञानेन संगताः । महोत्सवं च महता - ssडम्बरेण विवेनिरे ॥ ६ ॥ कामधेनुस्तदागत्या -ऽभिषिषेच मुनीश्वरम् । अखण्डदुग्धधाराभिः श्रामण्यगुणलोलुपा ।। १० । अनेके पृथिवीपालाः, पौरलोकसमावृताः । देशदेशान्तरात्तत्र, संप्रापुर्दर्शनार्थिनः ॥ ११ ॥ देशना विहिता शिष्टा, भवपाथोधितारिणी । केवलज्ञानिना तेन, नतेन सुरमानवैः ।। १२ ।। ततोज्ञाननिधिः स श्री - केवली मुनिभिर्वृतः । पवित्रयन् बहून्देशान्, विजहार वृषं दिशन् ॥ १३ ॥ सर्वत्र स्थापयन्मार्ग, जिनोक्तं कर्मनाशकम् । मिथ्यात्वं तर्जयन्नाप, पुरं राजगृहं वरम् ॥
१२
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir
K• →→**« •* ̈*••*• -»****************