Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पमूत्रे
मञ्जरी टीका
उपाध्यायः-उप-समीपम् आगत्य अधीयते जिनप्रवचनं यस्मात्स उपाध्यायः-मूत्रमदातेत्यर्थः । उक्तं च
“बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे।
तं उवइस्संति जम्हा, उवज्झाया तेण वुचंति ॥१॥" छाया-द्वादशाङ्गो जिनाख्यातः स्वाध्यायः कथितो बुधैः
तम् उपदिशन्ति यस्मात् उपाध्यायास्तेन उच्यन्ते ॥१॥इति॥ गणावच्छेदकः-गणस्य अवच्छेदः-विभागः-अंशोऽस्ति यस्यासौ तथा, गणैकांशस्वामी । अयं हि गणकार्ये सर्वदा समुदयुक्तो भवति । उक्तं चास्य लक्षणम्
अब उपाध्याय का स्वरूप कहते हैं
जिनके समीप जिनप्रवचन पढ़ा जाता है, वह मूत्र-प्रदाता मुनिवर उपाध्याय कहलाते हैं। कहा भी है
“बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे।
तं उवइस्संति जम्हा, उवज्झाया तेण वुच्चंति” ॥१॥इति॥
जिन भगवान् द्वारा कथित बारह अंग स्वाध्याय कहलाता है और उसका जो उपदेश करते हैं वे उपाध्याय कहलाते हैं।
अब गणावच्छेदक का स्वरूप कहते हैं:गण के एक विभाग के जो स्वामी हो वे गणावच्छेदक हैं। गणावच्छेदक सदैव गण के
હવે ઉપાધ્યાયનું સ્વરૂપ કહે છે- જે સાધુની સમીપમાં રહીને અન્ય સાધુએ શાસ્ત્રાભ્યાસ કરે છે તે સૂત્ર ભgવનાર સાધુ જૈનશાસનમાં उपाध्याय' तरी खाय छ. ४धु छ
“बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे।
तं उवइस्संति जम्हा, उवज्झाया तेण वुच्चंति”॥३॥ જીનેશ્વરેની વાણી જે બાર અંગ અને ઉપાગમાં વર્ણવામાં આવી છે તે વાણીને સ્વાધ્યાય કરનાર, અને તે સ્વાધ્યાયને મેક્ષાભિલાષીઓને ઉપદેશ દેનાર, તથા અંગ ઉપાંગને અભ્યાસ કરવાવાલા જિજ્ઞાસુઓને શિખमारने 'पाध्याय' वामां आवे छ (२)
॥५०॥
म
શ્રી કલ્પ સૂત્રઃ ૦૧