Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
उपदर्शितम्-उपनयनिगमनाभ्यां सकलनयाभिमायतो वा निश्शङ्कं भव्यबुद्धौ व्यवस्थापितमिति । वर्षाकाले चातुर्मासिकदिवसात-चतुर्माससम्बन्धी दिवसश्चातुर्मासिकदिवसः, यस्मिन् दिवसे चतुर्मासार्थमागता मुनयचातुर्मासिकं सायंकालिकं प्रतिक्रमणं कुर्वन्ति, स दिवसश्चातुर्मासिकः प्रोच्यते, आषाढपूर्णिमादिवस इत्यर्थः तस्मात् चातुर्मासिकदिवसात् अषाढपूर्णिमारूपात् समारभ्य एकमासविंशतिरात्रसमनन्तरं पञ्चाशदिवसेषु व्यतिक्रान्तेषु सत्सु पञ्चाशत्तमदिवसे, तिथिक्षये त्वेकोनपञ्चाशत्तमदिवसे इत्यर्थः, तिथिक्षयेऽपि पञ्चाशत्तमदिवसत्वं व्यवहारात् । शुक्लपञ्चम्यां संवत्सरीपर्व समाराधनीयं भवति ।
"जओणं" ति-यत: यस्मात दिवसात्-सांवत्सरिकसायंकालिकमतिक्रमणसमयादारभ्य खलु सप्ततिरात्रिन्दिवसमनन्तरं-सप्ततौ दिवसेषु सम्पूर्णेष्वित्यर्थः, वर्षावासः समाप्तिमेति । भगवताऽप्येवमेव कृतं, तथाहि-समणे भगवं
कल्पमञ्जरी
॥१३९॥
टीका
नाडपोद्घातः
रूप से जमा देना उपदर्शित है ।
जिस दिन चतुर्मास के लिए आये हुए मुनि सायंकाल में चातुर्मासिक प्रतिक्रमण करते हैं, वह चातुर्मासिक दिवस कहलाता है। वह दिन आषाढी पूर्णिमाके सायंकालिक प्रतिक्रमणकाल से आरंभ करके एक मास और वीस दिवस व्यतीत होने पर-पचास दिवस बीतने पर अर्थात् पचासवें दिन, और यदि तिथि का क्षय हो जाय तो उनपचासवें दिन, शुक्लापंचमी को संवत्सरी पर्व की आराधना करनी चाहिए। यहाँ यह ध्यान रखना चाहिए कि तिथि का क्षय होने पर भी पञ्चास दिन का व्यवहार लोकानुरोध से होता है
___ 'जओ णं' ति–उसी शुक्ला पंचमी के सायंकालिक प्रतिक्रमणसमय से आरंभ करके सत्तर (७०)
हे पहर्शित छ. - જે દિવસે ચાતુર્માસને માટે આવેલા મુનિઓ સાંજે ચાતુર્માસિક પ્રતિક્રમણ કરતા હોય, તે ચાતુર્માસિક દિવસ કહેવાય છે. તે દિવસ આષાઢી પૂર્ણિમાને હોય છે. એ ચાતુર્માસિક દિવસ અર્થાત્ આષાઢી પૂર્ણિમાના સાંજના પ્રતિકમણુ કાલથી આરંભીને એક માસ ને વીસ દિવસ વીતતાં-પચાસ દિવસ વીતી જતાં અર્થાત્ પચાસમે દિવસે, અને જે તિથિને ક્ષય થાય તે ઓગણપચીસમે દિવસે, સુદી પાંચમે સંવત્સરી પર્વની આરાધના કરવી જોઈએ. અહીં એટલું ધ્યાનમાં રાખવું કે તિથિનો ક્ષય થવા છતાં પણ પચાસ દિવસને વ્યવહાર કાનુરેધથી થાય છે.
"जओ 'ति"- सुही पायमना साना प्रतिभा समयथा मारमान सित हिवस २॥ यता -
શ્રી કલ્પ સૂત્ર: ૦૧