Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्र
मञ्जरी
11३४१|
टीका
मासः अष्टमः पक्षः आषाढशुद्धः, तस्य खलु आषाढशुद्धस्य षष्ठीपक्षे हस्तोत्तरायां नक्षत्रे योगोपगते महाविजय-सिद्धार्थ-पुष्पोत्तर-प्रवरपुण्डरीक-दिशास्वस्तिक-चढ़मानात् महाविमानाद् विंशति सागरोपमानिमार देवायुः पालयित्वा आयुःक्षयेण भवक्षयेण स्थितिक्षयेण च्युतः, च्युत्वा तस्या देवानन्दायाः कुक्षौ सिंहार्भक- कल्पभूतेन त्रिज्ञानोपगतेन आत्मना गर्भमवक्रान्तः । स खलु श्रमणो भगवान महावीरः 'च्योष्ये' इति जानाति, च्यवे' इति जानाति, 'च्यवमानो' न जानाति, सूक्ष्मः खलु स कालः प्रज्ञप्तः ।।मु०७॥
टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये, अर्थात्-अस्याम् अवसर्पिण्याम् सुषमसुषमायां समायां व्यतिक्रान्तायाम् व्यतीतायां, सुषमायां समायां व्यतिक्रान्तायां, सुषमदुष्पमायां हत्तर वर्ष तथा साढे आठ मास शेष रहने पर, ग्रीष्मऋतु का चौथा मास, आठवा पक्ष जो अषाढशुद्ध है, उस अषाढशुद्ध की षष्ठी तिथि में, हस्तोत्तरा नक्षत्र का योग आजाने पर, १ महाविजय, २ सिद्धार्थ, ३ पुष्पोत्तर, ४ प्रवरपुण्डरीक, ५ दिशास्वस्तिक और ६ वर्द्धमान, इन छह नामों वाले महाविमान से बीस महावीरस्य सागरोपम की आयु पूर्ण करके, आयु के क्षय के कारण, भव के क्षय के कारण और स्थिति के क्षय कारण देवानन्दाचवे, चव कर उस देवानन्दा ब्राह्मणी की कुक्षि में, सिंह के शिशु के समान और तीन ज्ञानों से युक्त आत्मा गर्भ अवसे गर्भ में पधारे। वे श्रमण भगवान् 'चलूँगा' यह जानते थे, 'चवा' यह भी जानते थे, किन्तु 'चव रहा
क्रमणम् हूँ' यह नहीं जानते थे, क्योंकि चवन का वह काल मूक्ष्म कहा गया है ।। मू०७॥
टीकाका अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समयमें अर्थात् इस अवसर्पिणी कालमें, पहले मुषमसुषमा आरे के व्यतीत हो जाने पर, दूसरे सुषमा आरे के व्यतीत हो जाने पर और तीसरे सुपमમાસ બાકી રહ્યાં ત્યારે ગ્રીષ્મઋતુના ચેથા મહીને આઠમો પક્ષ જે આષાઢ શુદ્ધ છે તે અષાઢ શુદ્ધની છઠી તિથિમાં, હસ્તત્તરા નક્ષત્રના યોગે, મહાવિજય ૧, સિદ્ધાર્થ ૨, પુષેત્તર ૩, પ્રવરપુંડરીક ૪, દિશાસ્વસ્તિક ૫, અને વદ્ધમાન ૬ એવા જેના છ નામ છે, એવા “છ” નામવાલા વિમાનથી વીસ સાગરોપમનું આયુષ્ય, ભવ અને સ્થિતિ પુરી થયે ચવ્યાં. ત્યાંથી ચવીને, ત્રણ જ્ઞાન યુક્ત ભગવાન મહાવીરને આત્મા, દેવાનંદ બ્રાહ્મણીની કુક્ષિમાં પધાર્યો. શ્રમણ ભગવાન મહાવીર કહું ચવીશં–ચવું છું” એ જાણતા હતા. પણ આવી રહ્યો છું તે જાણ્યું ॥३४॥ नहि, २९ च्यवन' सभयन। घो। सूक्ष्म डाय छे. (सू०७)
न। अय- 'तेणं कालेणं' त्याहि. 'समय'नी व्याभ्या से छे , ' तामतावे छे त्यारे समय લઘુતા અને વર્તમાન સ્થિતિ બતાવે છે. જે વખતે જે આરે વતો હોય તે આરાની પણ જે વખતની વાત થતી હોકી
શ્રી કલ્પ સૂત્ર: ૦૧