Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी टीका
।।५३७॥
यथाऽऽज्ञापयति, तथैव करिष्यामः' इत्येवं, तथा सिद्धार्थस्य राज्ञ आज्ञाया वचनं विनयेन प्रतिशण्वन्ति-स्वीकुर्वन्ति । ततस्ते कौटुम्बिकपुरुषा यत्रैव स्वप्नपाठकानां गृहाणि तत्रैव उपागच्छन्ति, उपागम्य स्वप्नपाठकान् शब्दयन्ति आह्वयन्ति । सू०४८॥
मूलम्-तए णं ते सुमिणपाढगा सिद्धत्थस्स रनो कोडुबियपुरिसेहिं सदाविया समाणा हटतुट्ठा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता अप्पमहग्याभरणालंकियसरीरा सरहिं सरहिं गिहेहिं पडिणिक्खमित्ता एगो मिलंति, मिलित्ता जेणेव सिद्धत्थस्स रनो बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता सिद्धत्थं रायं जएणं विजएणं वद्धावेति। सिद्धत्थेणं स्त्रा सकारिया सम्माणिया समाणा पुव्वन्नत्थेसु भद्दासणेसु निसीयंति ॥सू०४९॥
छाया-ततः खलु ते स्वमपाठकाः सिद्धार्थस्य राज्ञः कौटुम्बिकपुरुषैः शब्दिताः सन्तः हृष्टतुष्टाः स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः अल्पमहार्याभरणालङ्कृतशरीराः स्वकेभ्यः स्वकेभ्यो गृहेभ्यः
स्वप्नपाठमएकाहानम्
है, तदनुसार ही करेंगे।' यह कह कर उन्होंने सिद्धार्थ राजा की आज्ञा के वचन विनयपूर्वक स्वीकार किये। तब वे कौटुम्बिक पुरुष जहां स्वमपाठकों के घर थे, वहाँ पहुँचे और उन्होंने स्वभपाठकों को बुलाया |सू०४८॥
मूलका अर्थ-'तए णं ते सुमिण'-इत्यादि। सिद्धार्थ राजा के कौटुम्बिक पुरुषों द्वारा बुलानेका आदेश पाकर स्वमपाठकों ने हर्षित और सन्तुष्ट होकर स्नान किया, बलिकर्म किया, कौतुक, मंगल और मायश्चित्त किया। अल्पभार और बहुमूल्यवाले आभूषणों से शरीर को विभूषित किया। फिर अपने-अपने घरों से निकलकर एकस्थान
॥५३७॥
પ્રમાણે જ અમે વર્તશું.” આમ કહીને તેમણે સિદ્ધાર્થ રાજાની આજ્ઞાને વિનયપૂર્વક સ્વીકાર કર્યો! પછી તે કૌટુંબિક પુરુષો જયાં તે સ્વપ્ન પાઠકનાં ઘર હતાં ત્યાં ગયા, અને તેમણે સ્વમપાઠકને લાવ્યા. (સૂ૦ ૪૮)
भूजन। अर्थ-"तए णं ते सुमिण"-त्यादि. सिद्धार्थ राना अभिम पुरुषो 3 सापायेस स्वप्न પાઠકએ હર્ષ તથા સંતેષ પામીને સ્નાન કર્યું, બળિકર્મ કર્યું, કૌતુક, મંગળ અને પ્રાયશ્ચિત્ત કર્યાં, હલકા વજનનાં તથા ઘણાં કીમતી આભૂષણોથી શરીરને વિભૂષિત કર્યું. પછી પોતપોતાના ઘેરથી નીકળ્યા અને એકઠા
શ્રી કલ્પ સૂત્ર: ૦૧