Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कला
देवानन्दाया ब्राह्मण्या गर्भात कुक्षितः त्रिशलायाः क्षत्रियाण्या गर्भ संहृतः स्थापितः तत्प्रभृति तस्मात्कालादारभ्य च खलु बहवः अनेके वैश्रवणकुण्डधारिणः-वैश्रवणः कुबेरः, तस्य यत्कुण्डम्-आज्ञा तद्धारिणः-कुबेराज्ञापालकाःतिर्यरज़म्भकातिर्यग्लोकस्थजृम्भकाख्यव्यन्तरविशेषा देवाः शक्रवचनेन इन्द्राज्ञया यानि इमानि अग्रे वक्ष्यमाणानि पुरापुराणानि अतिपुराणानि महानिधानानि भवन्ति, तद्यथा-पहीणस्वामिकानिम्नष्टस्वामिकानि, प्रहीणसेतुकानि-विनष्टधनचिह्नपरिचायकस्तम्भानि, तथा महीणगोत्रागाराणिनष्टस्वामिगोत्रगृहाणि अत एव-उच्छिन्नस्वामिकानि-सर्वथा विनष्टस्वामिकानि, तथा उच्छिन्नसेतुकानि=सर्वथा विनिष्टधनचिह्नपरिचायकस्तम्भानि, तथा उच्छिन्नगोत्रागाराणि सर्वथा विनिष्टगोत्रगृहाणि, ग्रामा-ऽऽकर-नगर-खेट-कर्बट-मडम्ब-द्रोणमुख-पत्तन-निगमा-श्रम-संवाह-सनिवेशेषुतत्र-ग्रामाः-यतोऽष्टादशप्रकाराः करा गृह्यन्ते ते, आकरा: सुवर्णरत्नाद्युत्पत्तिस्थानानि, नगराणि-अष्टादशकर
मञ्जरी
॥५६५।।
टीका
उदर से त्रिशला क्षत्रियाणी के उदर में लाये गये, उसी समय से, बहुत से कुबेर की आज्ञा को धारण करनेवाले मध्यलोक में निवास करने वाले विभक नामक व्यन्तर देव, इन्द्र की आज्ञा से, जिनके स्वामी नष्ट हो चुके थे, जिनके सूचक खंभे आदि निशान नष्ट हो चुके थे, जिनके स्वामियों के गोत्र और गृह नष्ट हो चुके थे, अत एव जिनके स्वामियों की समूल समाप्ति हो चुकी थी, जिनके सूचक स्तंभ आदि चिह्न सर्वथा उच्छिन्न हो चुके थे, जिनके स्वामियों के गोत्र और गृह सर्वथा उच्छिन्न हो चुके थे, ऐसे बहुत से महानिधान लाकर राजा सिदार्थ के भण्डार भरने लगे। वे बहुत पुराने महानिधान निम्नलिखित स्थानों में थे--
(१) ग्राम-वह वस्ती, जहाँ अठारह प्रकार के कर लिये जाएँ।
सिद्धार्थराजभवने त्रिजृम्भक
देवकृतनिधानसमाहरणम्
ક્ષત્રિયાણીના ઉદરમાં લવાયા, ત્યારથી કુબેરની આજ્ઞાને ધારણ કરનારા, મધ્યલોકમાં નિવાસ કરનારા, ઘણા ત્રિજભક નામના વ્યન્તર દેવ, ઈન્દ્રની આજ્ઞાથી, જેમના માલિક નાશ પામ્યા હતા, જેમના સૂચક સ્થભે (નિશાન) વગેરે નષ્ટ થઈ ગયાં હતાં, જેમના સ્વામીઓનાં નેત્ર અને ઘર નાશ પામ્યાં હતાં, તેથી જેમના સ્વામીઓને મૂળમાંથી જ અંત આવી ચૂક હતા, જેમના સૂચક સ્થંભ આદિ ચિહ્નો સદંતર ઉખડી ગયાં હતાં, જેમના સ્વામીઓનાં ગોત્ર અને ઘરને સદંતર ઉચછેદ થઈ ગયું હતું, એવાં ઘણા મહાનિધાન લાવીને રાજા સિદ્ધાર્થના ભંડાર ભરવા લાગ્યા, તે ઘણા જ પુરાણ મહાનિધાન નીચે લખેલ સ્થાનમાં હતાં–
(१) ग्राम-ते पस्ती, यमदार प्रारना ४२ सेवाय.
શ્રી કલ્પ સૂત્ર: ૦૧